Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 25:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 ततस्तेष्वत्रागतेषु परस्मिन् दिवसेऽहम् अविलम्बं विचारासन उपविश्य तं मानुषम् आनेतुम् आज्ञापयम्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততস্তেষ্ৱত্ৰাগতেষু পৰস্মিন্ দিৱসেঽহম্ অৱিলম্বং ৱিচাৰাসন উপৱিশ্য তং মানুষম্ আনেতুম্ আজ্ঞাপযম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততস্তেষ্ৱত্রাগতেষু পরস্মিন্ দিৱসেঽহম্ অৱিলম্বং ৱিচারাসন উপৱিশ্য তং মানুষম্ আনেতুম্ আজ্ঞাপযম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတသ္တေၐွတြာဂတေၐု ပရသ္မိန် ဒိဝသေ'ဟမ် အဝိလမ္ဗံ ဝိစာရာသန ဥပဝိၑျ တံ မာနုၐမ် အာနေတုမ် အာဇ္ဉာပယမ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tatastESvatrAgatESu parasmin divasE'ham avilambaM vicArAsana upavizya taM mAnuSam AnEtum AjnjApayam|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 તતસ્તેષ્વત્રાગતેષુ પરસ્મિન્ દિવસેઽહમ્ અવિલમ્બં વિચારાસન ઉપવિશ્ય તં માનુષમ્ આનેતુમ્ આજ્ઞાપયમ્|

Ver Capítulo Copiar




प्रेरिता 25:17
4 Referencias Cruzadas  

अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।


ततः पौल उत्तरं प्रोक्तवान्, यत्र मम विचारो भवितुं योग्यः कैसरस्य तत्र विचारासन एव समुपस्थितोस्मि; अहं यिहूदीयानां कामपि हानिं नाकार्षम् इति भवान् यथार्थतो विजानाति।


तदनन्तरं तस्यापवादका उपस्थाय यादृशम् अहं चिन्तितवान् तादृशं कञ्चन महापवादं नोत्थाप्य


दशदिवसेभ्योऽधिकं विलम्ब्य फीष्टस्तस्मात् कैसरियानगरं गत्वा परस्मिन् दिवसे विचारासन उपदिश्य पौलम् आनेतुम् आज्ञापयत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos