Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 25:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 कियद्दिनेभ्यः परम् आग्रिप्पराजा बर्णीकी च फीष्टं साक्षात् कर्त्तुं कैसरियानगरम् आगतवन्तौ।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 কিযদ্দিনেভ্যঃ পৰম্ আগ্ৰিপ্পৰাজা বৰ্ণীকী চ ফীষ্টং সাক্ষাৎ কৰ্ত্তুং কৈসৰিযানগৰম্ আগতৱন্তৌ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 কিযদ্দিনেভ্যঃ পরম্ আগ্রিপ্পরাজা বর্ণীকী চ ফীষ্টং সাক্ষাৎ কর্ত্তুং কৈসরিযানগরম্ আগতৱন্তৌ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ကိယဒ္ဒိနေဘျး ပရမ် အာဂြိပ္ပရာဇာ ဗရ္ဏီကီ စ ဖီၐ္ဋံ သာက္ၐာတ် ကရ္တ္တုံ ကဲသရိယာနဂရမ် အာဂတဝန္တော်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 kiyaddinEbhyaH param AgripparAjA barNIkI ca phISTaM sAkSAt karttuM kaisariyAnagaram Agatavantau|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 કિયદ્દિનેભ્યઃ પરમ્ આગ્રિપ્પરાજા બર્ણીકી ચ ફીષ્ટં સાક્ષાત્ કર્ત્તું કૈસરિયાનગરમ્ આગતવન્તૌ|

Ver Capítulo Copiar




प्रेरिता 25:13
12 Referencias Cruzadas  

हे यिहूदीयानां राजन् नमस्कार इत्युक्त्वा तं नमस्कर्त्तामारेभिरे।


अनन्तरं फीष्टो निजराज्यम् आगत्य दिनत्रयात् परं कैसरियातो यिरूशालम्नगरम् आगमत्।


तदा फीष्टो मन्त्रिभिः सार्द्धं संमन्त्र्य पौलाय कथितवान्, कैसरस्य निकटे किं तव विचारो भविष्यति? कैसरस्य समीपं गमिष्यसि।


यतः पथिमध्ये गोपनेन पौलं हन्तुं तै र्घातका नियुक्ताः। फीष्ट उत्तरं दत्तवान् पौलः कैसरियायां स्थास्यति पुनरल्पदिनात् परम् अहं तत्र यास्यामि।


तत आग्रिप्पः पौलम् अवादीत्, निजां कथां कथयितुं तुभ्यम् अनुमति र्दीयते। तस्मात् पौलः करं प्रसार्य्य स्वस्मिन् उत्तरम् अवादीत्।


फिलिपश्चास्दोद्नगरम् उपस्थाय तस्मात् कैसरियानगर उपस्थितिकालपर्य्यनतं सर्व्वस्मिन्नगरे सुसंवादं प्रचारयन् गतवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos