Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 24:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 एतस्यापवादकान् भवतः समीपम् आगन्तुम् आज्ञापयत्। वयं यस्मिन् तमपवादामो भवता पदपवादकथायां विचारितायां सत्यां सर्व्वं वृत्तान्तं वेदितुं शक्ष्यते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 এতস্যাপৱাদকান্ ভৱতঃ সমীপম্ আগন্তুম্ আজ্ঞাপযৎ| ৱযং যস্মিন্ তমপৱাদামো ভৱতা পদপৱাদকথাযাং ৱিচাৰিতাযাং সত্যাং সৰ্ৱ্ৱং ৱৃত্তান্তং ৱেদিতুং শক্ষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 এতস্যাপৱাদকান্ ভৱতঃ সমীপম্ আগন্তুম্ আজ্ঞাপযৎ| ৱযং যস্মিন্ তমপৱাদামো ভৱতা পদপৱাদকথাযাং ৱিচারিতাযাং সত্যাং সর্ৱ্ৱং ৱৃত্তান্তং ৱেদিতুং শক্ষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဧတသျာပဝါဒကာန် ဘဝတး သမီပမ် အာဂန္တုမ် အာဇ္ဉာပယတ်၊ ဝယံ ယသ္မိန် တမပဝါဒါမော ဘဝတာ ပဒပဝါဒကထာယာံ ဝိစာရိတာယာံ သတျာံ သရွွံ ဝၖတ္တာန္တံ ဝေဒိတုံ ၑက္ၐျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 EtasyApavAdakAn bhavataH samIpam Agantum AjnjApayat| vayaM yasmin tamapavAdAmO bhavatA padapavAdakathAyAM vicAritAyAM satyAM sarvvaM vRttAntaM vEdituM zakSyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 એતસ્યાપવાદકાન્ ભવતઃ સમીપમ્ આગન્તુમ્ આજ્ઞાપયત્| વયં યસ્મિન્ તમપવાદામો ભવતા પદપવાદકથાયાં વિચારિતાયાં સત્યાં સર્વ્વં વૃત્તાન્તં વેદિતું શક્ષ્યતે|

Ver Capítulo Copiar




प्रेरिता 24:8
7 Referencias Cruzadas  

राज्यविपर्य्ययकारकोयम् इत्युक्त्वा मनुष्यमेनं मम निकटमानैष्ट किन्तु पश्यत युष्माकं समक्षम् अस्य विचारं कृत्वापि प्रोक्तापवादानुरूपेणास्य कोप्यपराधः सप्रमाणो न जातः,


तथापि मनुष्यस्यास्य वधार्थं यिहूदीया घातकाइव सज्जिता एतां वार्त्तां श्रुत्वा तत्क्षणात् तव समीपमेनं प्रेषितवान् अस्यापवादकांश्च तव समीपं गत्वापवदितुम् आज्ञापयम्। भवतः कुशलं भूयात्।


तवापवादकगण आगते तव कथां श्रोष्यामि। हेरोद्राजगृहे तं स्थापयितुम् आदिष्टवान्।


किन्तु लुषियः सहस्रसेनापतिरागत्य बलाद् अस्माकं करेभ्य एनं गृहीत्वा


ततो यिहूदीया अपि स्वीकृत्य कथितवन्त एषा कथा प्रमाणम्।


ततस्तस्य मानुषस्य यदि कश्चिद् अपराधस्तिष्ठति तर्हि युष्माकं ये शक्नुवन्ति ते मया सह तत्र गत्वा तमपवदन्तु स एतां कथां कथितवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos