Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 24:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 स मन्दिरमपि अशुचि कर्त्तुं चेष्टितवान्; इति कारणाद् वयम् एनं धृत्वा स्वव्यवस्थानुसारेण विचारयितुं प्रावर्त्तामहि;

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 স মন্দিৰমপি অশুচি কৰ্ত্তুং চেষ্টিতৱান্; ইতি কাৰণাদ্ ৱযম্ এনং ধৃৎৱা স্ৱৱ্যৱস্থানুসাৰেণ ৱিচাৰযিতুং প্ৰাৱৰ্ত্তামহি;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 স মন্দিরমপি অশুচি কর্ত্তুং চেষ্টিতৱান্; ইতি কারণাদ্ ৱযম্ এনং ধৃৎৱা স্ৱৱ্যৱস্থানুসারেণ ৱিচারযিতুং প্রাৱর্ত্তামহি;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သ မန္ဒိရမပိ အၑုစိ ကရ္တ္တုံ စေၐ္ဋိတဝါန်; ဣတိ ကာရဏာဒ် ဝယမ် ဧနံ ဓၖတွာ သွဝျဝသ္ထာနုသာရေဏ ဝိစာရယိတုံ ပြာဝရ္တ္တာမဟိ;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 sa mandiramapi azuci karttuM cESTitavAn; iti kAraNAd vayam EnaM dhRtvA svavyavasthAnusArENa vicArayituM prAvarttAmahi;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 સ મન્દિરમપિ અશુચિ કર્ત્તું ચેષ્ટિતવાન્; ઇતિ કારણાદ્ વયમ્ એનં ધૃત્વા સ્વવ્યવસ્થાનુસારેણ વિચારયિતું પ્રાવર્ત્તામહિ;

Ver Capítulo Copiar




प्रेरिता 24:6
8 Referencias Cruzadas  

ततः पीलातोऽवदद् यूयमेनं गृहीत्वा स्वेषां व्यवस्थया विचारयत। तदा यिहूदीयाः प्रत्यवदन् कस्यापि मनुष्यस्य प्राणदण्डं कर्त्तुं नास्माकम् अधिकारोऽस्ति।


यान् एतान् मनुष्यान् यूयमत्र समानयत ते मन्दिरद्रव्यापहारका युष्माकं देव्या निन्दकाश्च न भवन्ति।


इत्युच्चैः कथयित्वा वसनानि परित्यज्य गगणं प्रति धूलीरक्षिपन्


किन्त्विभे मां मध्येमन्दिरं केनापि सह वितण्डां कुर्व्वन्तं कुत्रापि भजनभवने नगरे वा लोकान् कुप्रवृत्तिं जनयन्तुं न दृष्टवन्तः।


किन्तु लुषियः सहस्रसेनापतिरागत्य बलाद् अस्माकं करेभ्य एनं गृहीत्वा


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos