Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 24:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 इति हेतो र्वयमतिकृतज्ञाः सन्तः सर्व्वत्र सर्व्वदा भवतो गुणान् गायमः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ইতি হেতো ৰ্ৱযমতিকৃতজ্ঞাঃ সন্তঃ সৰ্ৱ্ৱত্ৰ সৰ্ৱ্ৱদা ভৱতো গুণান্ গাযমঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ইতি হেতো র্ৱযমতিকৃতজ্ঞাঃ সন্তঃ সর্ৱ্ৱত্র সর্ৱ্ৱদা ভৱতো গুণান্ গাযমঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဣတိ ဟေတော ရွယမတိကၖတဇ္ဉား သန္တး သရွွတြ သရွွဒါ ဘဝတော ဂုဏာန် ဂါယမး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 iti hEtO rvayamatikRtajnjAH santaH sarvvatra sarvvadA bhavatO guNAn gAyamaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 ઇતિ હેતો ર્વયમતિકૃતજ્ઞાઃ સન્તઃ સર્વ્વત્ર સર્વ્વદા ભવતો ગુણાન્ ગાયમઃ|

Ver Capítulo Copiar




प्रेरिता 24:3
7 Referencias Cruzadas  

अतएव हे महामहिमथियफिल् त्वं या याः कथा अशिक्ष्यथास्तासां दृढप्रमाणानि यथा प्राप्नोषि


पौलम् आरोहयितुं फीलिक्षाधिपतेः समीपं निर्व्विघ्नं नेतुञ्च वाहनानि समुपस्थापयतं।


महामहिमश्रीयुक्तफीलिक्षाधिपतये क्लौदियलुषियस्य नमस्कारः।


ततः परे घोटकारोहिसैन्यगणः कैसरियानगरम् उपस्थाय तत्पत्रम् अधिपतेः करे समर्प्य तस्य समीपे पौलम् उपस्थापितवान्।


ततः पौले समानीते सति तर्तुल्लस्तस्यापवादकथां कथयितुम् आरभत हे महामहिमफीलिक्ष भवतो वयम् अतिनिर्व्विघ्नं कालं यापयामो भवतः परिणामदर्शितया एतद्देशीयानां बहूनि मङ्गलानि घटितानि,


किन्तु बहुभिः कथाभि र्भवन्तं येन न विरञ्जयामि तस्माद् विनये भवान् बनुकम्प्य मदल्पकथां शृणोतु।


स उक्तवान् हे महामहिम फीष्ट नाहम् उन्मत्तः किन्तु सत्यं विवेचनीयञ्च वाक्यं प्रस्तौमि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos