Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 24:27 - सत्यवेदः। Sanskrit NT in Devanagari

27 किन्तु वत्सरद्वयात् परं पर्कियफीष्ट फालिक्षस्य पदं प्राप्ते सति फीलिक्षो यिहूदीयान् सन्तुष्टान् चिकीर्षन् पौलं बद्धं संस्थाप्य गतवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 কিন্তু ৱৎসৰদ্ৱযাৎ পৰং পৰ্কিযফীষ্ট ফালিক্ষস্য পদং প্ৰাপ্তে সতি ফীলিক্ষো যিহূদীযান্ সন্তুষ্টান্ চিকীৰ্ষন্ পৌলং বদ্ধং সংস্থাপ্য গতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 কিন্তু ৱৎসরদ্ৱযাৎ পরং পর্কিযফীষ্ট ফালিক্ষস্য পদং প্রাপ্তে সতি ফীলিক্ষো যিহূদীযান্ সন্তুষ্টান্ চিকীর্ষন্ পৌলং বদ্ধং সংস্থাপ্য গতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ကိန္တု ဝတ္သရဒွယာတ် ပရံ ပရ္ကိယဖီၐ္ဋ ဖာလိက္ၐသျ ပဒံ ပြာပ္တေ သတိ ဖီလိက္ၐော ယိဟူဒီယာန် သန္တုၐ္ဋာန် စိကီရ္ၐန် ပေါ်လံ ဗဒ္ဓံ သံသ္ထာပျ ဂတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 kintu vatsaradvayAt paraM parkiyaphISTa phAlikSasya padaM prAptE sati phIlikSO yihUdIyAn santuSTAn cikIrSan paulaM baddhaM saMsthApya gatavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 કિન્તુ વત્સરદ્વયાત્ પરં પર્કિયફીષ્ટ ફાલિક્ષસ્ય પદં પ્રાપ્તે સતિ ફીલિક્ષો યિહૂદીયાન્ સન્તુષ્ટાન્ ચિકીર્ષન્ પૌલં બદ્ધં સંસ્થાપ્ય ગતવાન્|

Ver Capítulo Copiar




प्रेरिता 24:27
15 Referencias Cruzadas  

तदा पीलातः सर्व्वाल्लोकान् तोषयितुमिच्छन् बरब्बां मोचयित्वा यीशुं कशाभिः प्रहृत्य क्रुशे वेद्धुं तं समर्पयाम्बभूव।


तस्माद् यिहूदीयाः सन्तुष्टा अभवन् इति विज्ञाय स पितरमपि धर्त्तुं गतवान्।


तवापवादकगण आगते तव कथां श्रोष्यामि। हेरोद्राजगृहे तं स्थापयितुम् आदिष्टवान्।


अनन्तरं फीष्टो निजराज्यम् आगत्य दिनत्रयात् परं कैसरियातो यिरूशालम्नगरम् आगमत्।


तदा तौ बहुदिनानि तत्र स्थितौ ततः फीष्टस्तं राजानं पौलस्य कथां विज्ञाप्य कथयितुम् आरभत पौलनामानम् एकं बन्दि फीलिक्षो बद्धं संस्थाप्य गतवान्।


यतः पथिमध्ये गोपनेन पौलं हन्तुं तै र्घातका नियुक्ताः। फीष्ट उत्तरं दत्तवान् पौलः कैसरियायां स्थास्यति पुनरल्पदिनात् परम् अहं तत्र यास्यामि।


किन्तु फीष्टो यिहूदीयान् सन्तुष्टान् कर्त्तुम् अभिलषन् पौलम् अभाषत त्वं किं यिरूशालमं गत्वास्मिन् अभियोगे मम साक्षाद् विचारितो भविष्यसि?


तत आग्रिप्पः फीष्टम् अवदत्, यद्येष मानुषः कैसरस्य निकटे विचारितो भवितुं न प्रार्थयिष्यत् तर्हि मुक्तो भवितुम् अशक्ष्यत्।


इत्थं पौलः सम्पूर्णं वत्सरद्वयं यावद् भाटकीये वासगृहे वसन् ये लोकास्तस्य सन्निधिम् आगच्छन्ति तान् सर्व्वानेव परिगृह्लन्,


साम्प्रतं कमहम् अनुनयामि? ईश्वरं किंवा मानवान्? अहं किं मानुषेभ्यो रोचितुं यते? यद्यहम् इदानीमपि मानुषेभ्यो रुरुचिषेय तर्हि ख्रीष्टस्य परिचारको न भवामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos