Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 24:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 किन्त्विभे मां मध्येमन्दिरं केनापि सह वितण्डां कुर्व्वन्तं कुत्रापि भजनभवने नगरे वा लोकान् कुप्रवृत्तिं जनयन्तुं न दृष्टवन्तः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 কিন্ত্ৱিভে মাং মধ্যেমন্দিৰং কেনাপি সহ ৱিতণ্ডাং কুৰ্ৱ্ৱন্তং কুত্ৰাপি ভজনভৱনে নগৰে ৱা লোকান্ কুপ্ৰৱৃত্তিং জনযন্তুং ন দৃষ্টৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 কিন্ত্ৱিভে মাং মধ্যেমন্দিরং কেনাপি সহ ৱিতণ্ডাং কুর্ৱ্ৱন্তং কুত্রাপি ভজনভৱনে নগরে ৱা লোকান্ কুপ্রৱৃত্তিং জনযন্তুং ন দৃষ্টৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ကိန္တွိဘေ မာံ မဓျေမန္ဒိရံ ကေနာပိ သဟ ဝိတဏ္ဍာံ ကုရွွန္တံ ကုတြာပိ ဘဇနဘဝနေ နဂရေ ဝါ လောကာန် ကုပြဝၖတ္တိံ ဇနယန္တုံ န ဒၖၐ္ဋဝန္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 kintvibhE mAM madhyEmandiraM kEnApi saha vitaNPAM kurvvantaM kutrApi bhajanabhavanE nagarE vA lOkAn kupravRttiM janayantuM na dRSTavantaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 કિન્ત્વિભે માં મધ્યેમન્દિરં કેનાપિ સહ વિતણ્ડાં કુર્વ્વન્તં કુત્રાપિ ભજનભવને નગરે વા લોકાન્ કુપ્રવૃત્તિં જનયન્તું ન દૃષ્ટવન્તઃ|

Ver Capítulo Copiar




प्रेरिता 24:12
6 Referencias Cruzadas  

अनन्तरं स शिष्यसमीपमेत्य तेषां चतुःपार्श्वे तैः सह बहुजनान् विवदमानान् अध्यापकांश्च दृष्टवान्;


मत्तः कुतः पृच्छसि? ये जना मदुपदेशम् अशृण्वन् तानेव पृच्छ यद्यद् अवदं ते तत् जानिन्त।


ततोहं शुचि र्भूत्वा लोकानां समागमं कलहं वा न कारितवान् तथाप्याशियादेशीयाः कियन्तो यिहुदीयलोका मध्येमन्दिरं मां धृतवन्तः।


एष महामारीस्वरूपो नासरतीयमतग्राहिसंघातस्य मुख्यो भूत्वा सर्व्वदेशेषु सर्व्वेषां यिहूदीयानां राजद्रोहाचरणप्रवृत्तिं जनयतीत्यस्माभि र्निश्चितं।


ततः पौलः स्वस्मिन् उत्तरमिदम् उदितवान्, यिहूदीयानां व्यवस्थाया मन्दिरस्य कैसरस्य वा प्रतिकूलं किमपि कर्म्म नाहं कृतवान्।


दिनत्रयात् परं पौलस्तद्देशस्थान् प्रधानयिहूदिन आहूतवान् ततस्तेषु समुपस्थितेषु स कथितवान्, हे भ्रातृगण निजलोकानां पूर्व्वपुरुषाणां वा रीते र्विपरीतं किञ्चन कर्म्माहं नाकरवं तथापि यिरूशालमनिवासिनो लोका मां बन्दिं कृत्वा रोमिलोकानां हस्तेषु समर्पितवन्तः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos