Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 24:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 पञ्चभ्यो दिनेभ्यः परं हनानीयनामा महायाजकोऽधिपतेः समक्षं पौलस्य प्रातिकूल्येन निवेदयितुं तर्तुल्लनामानं कञ्चन वक्तारं प्राचीनजनांश्च सङ्गिनः कृत्वा कैसरियानगरम् आगच्छत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 পঞ্চভ্যো দিনেভ্যঃ পৰং হনানীযনামা মহাযাজকোঽধিপতেঃ সমক্ষং পৌলস্য প্ৰাতিকূল্যেন নিৱেদযিতুং তৰ্তুল্লনামানং কঞ্চন ৱক্তাৰং প্ৰাচীনজনাংশ্চ সঙ্গিনঃ কৃৎৱা কৈসৰিযানগৰম্ আগচ্ছৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 পঞ্চভ্যো দিনেভ্যঃ পরং হনানীযনামা মহাযাজকোঽধিপতেঃ সমক্ষং পৌলস্য প্রাতিকূল্যেন নিৱেদযিতুং তর্তুল্লনামানং কঞ্চন ৱক্তারং প্রাচীনজনাংশ্চ সঙ্গিনঃ কৃৎৱা কৈসরিযানগরম্ আগচ্ছৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ပဉ္စဘျော ဒိနေဘျး ပရံ ဟနာနီယနာမာ မဟာယာဇကော'ဓိပတေး သမက္ၐံ ပေါ်လသျ ပြာတိကူလျေန နိဝေဒယိတုံ တရ္တုလ္လနာမာနံ ကဉ္စန ဝက္တာရံ ပြာစီနဇနာံၑ္စ သင်္ဂိနး ကၖတွာ ကဲသရိယာနဂရမ် အာဂစ္ဆတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 panjcabhyO dinEbhyaH paraM hanAnIyanAmA mahAyAjakO'dhipatEH samakSaM paulasya prAtikUlyEna nivEdayituM tartullanAmAnaM kanjcana vaktAraM prAcInajanAMzca sagginaH kRtvA kaisariyAnagaram Agacchat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 પઞ્ચભ્યો દિનેભ્યઃ પરં હનાનીયનામા મહાયાજકોઽધિપતેઃ સમક્ષં પૌલસ્ય પ્રાતિકૂલ્યેન નિવેદયિતું તર્તુલ્લનામાનં કઞ્ચન વક્તારં પ્રાચીનજનાંશ્ચ સઙ્ગિનઃ કૃત્વા કૈસરિયાનગરમ્ આગચ્છત્|

Ver Capítulo Copiar




प्रेरिता 24:1
15 Referencias Cruzadas  

पश्चात् स यिहूदीयप्रदेशात् कैसरियानगरं गत्वा तत्रावातिष्ठत्।


तेषु सप्तसु दिनेषु समाप्तकल्पेषु आशियादेशनिवासिनो यिहूदीयास्तं मध्येमन्दिरं विलोक्य जननिवहस्य मनःसु कुप्रवृत्तिं जनयित्वा तं धृत्वा


अनेन हनानीयनामा महायाजकस्तं कपोले चपेटेनाहन्तुं समीपस्थलोकान् आदिष्टवान्।


पौलम् आरोहयितुं फीलिक्षाधिपतेः समीपं निर्व्विघ्नं नेतुञ्च वाहनानि समुपस्थापयतं।


तथापि मनुष्यस्यास्य वधार्थं यिहूदीया घातकाइव सज्जिता एतां वार्त्तां श्रुत्वा तत्क्षणात् तव समीपमेनं प्रेषितवान् अस्यापवादकांश्च तव समीपं गत्वापवदितुम् आज्ञापयम्। भवतः कुशलं भूयात्।


ततः परे घोटकारोहिसैन्यगणः कैसरियानगरम् उपस्थाय तत्पत्रम् अधिपतेः करे समर्प्य तस्य समीपे पौलम् उपस्थापितवान्।


तवापवादकगण आगते तव कथां श्रोष्यामि। हेरोद्राजगृहे तं स्थापयितुम् आदिष्टवान्।


अद्य केवलं द्वादश दिनानि यातानि, अहम् आराधनां कर्त्तुं यिरूशालमनगरं गतवान् एषा कथा भवता ज्ञातुं शक्यते;


ततः पौले समानीते सति तर्तुल्लस्तस्यापवादकथां कथयितुम् आरभत हे महामहिमफीलिक्ष भवतो वयम् अतिनिर्व्विघ्नं कालं यापयामो भवतः परिणामदर्शितया एतद्देशीयानां बहूनि मङ्गलानि घटितानि,


यिरूशालमि मम स्थितिकाले महायाजको यिहूदीयानां प्राचीनलोकाश्च तम् अपोद्य तम्प्रति दण्डाज्ञां प्रार्थयन्त।


तदा महायाजको यिहूदीयानां प्रधानलोकाश्च तस्य समक्षं पौलम् अपावदन्त।


हे भ्रातरो युष्मत्समीपे ममागमनकालेऽहं वक्तृताया विद्याया वा नैपुण्येनेश्वरस्य साक्ष्यं प्रचारितवान् तन्नहि;


अपरं युष्माकं विश्वासो यत् मानुषिकज्ञानस्य फलं न भवेत् किन्त्वीश्वरीयशक्तेः फलं भवेत्,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos