Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 23:33 - सत्यवेदः। Sanskrit NT in Devanagari

33 ततः परे घोटकारोहिसैन्यगणः कैसरियानगरम् उपस्थाय तत्पत्रम् अधिपतेः करे समर्प्य तस्य समीपे पौलम् उपस्थापितवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 ততঃ পৰে ঘোটকাৰোহিসৈন্যগণঃ কৈসৰিযানগৰম্ উপস্থায তৎপত্ৰম্ অধিপতেঃ কৰে সমৰ্প্য তস্য সমীপে পৌলম্ উপস্থাপিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 ততঃ পরে ঘোটকারোহিসৈন্যগণঃ কৈসরিযানগরম্ উপস্থায তৎপত্রম্ অধিপতেঃ করে সমর্প্য তস্য সমীপে পৌলম্ উপস্থাপিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 တတး ပရေ ဃောဋကာရောဟိသဲနျဂဏး ကဲသရိယာနဂရမ် ဥပသ္ထာယ တတ္ပတြမ် အဓိပတေး ကရေ သမရ္ပျ တသျ သမီပေ ပေါ်လမ် ဥပသ္ထာပိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 tataH parE ghOTakArOhisainyagaNaH kaisariyAnagaram upasthAya tatpatram adhipatEH karE samarpya tasya samIpE paulam upasthApitavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 તતઃ પરે ઘોટકારોહિસૈન્યગણઃ કૈસરિયાનગરમ્ ઉપસ્થાય તત્પત્રમ્ અધિપતેઃ કરે સમર્પ્ય તસ્ય સમીપે પૌલમ્ ઉપસ્થાપિતવાન્|

Ver Capítulo Copiar




प्रेरिता 23:33
7 Referencias Cruzadas  

महामहिमश्रीयुक्तफीलिक्षाधिपतये क्लौदियलुषियस्य नमस्कारः।


पञ्चभ्यो दिनेभ्यः परं हनानीयनामा महायाजकोऽधिपतेः समक्षं पौलस्य प्रातिकूल्येन निवेदयितुं तर्तुल्लनामानं कञ्चन वक्तारं प्राचीनजनांश्च सङ्गिनः कृत्वा कैसरियानगरम् आगच्छत्।


इति हेतो र्वयमतिकृतज्ञाः सन्तः सर्व्वत्र सर्व्वदा भवतो गुणान् गायमः।


तदा तौ बहुदिनानि तत्र स्थितौ ततः फीष्टस्तं राजानं पौलस्य कथां विज्ञाप्य कथयितुम् आरभत पौलनामानम् एकं बन्दि फीलिक्षो बद्धं संस्थाप्य गतवान्।


अस्मासु रोमानगरं गतेषु शतसेनापतिः सर्व्वान् बन्दीन् प्रधानसेनापतेः समीपे समार्पयत् किन्तु पौलाय स्वरक्षकपदातिना सह पृथग् वस्तुम् अनुमतिं दत्तवान्।


फिलिपश्चास्दोद्नगरम् उपस्थाय तस्मात् कैसरियानगर उपस्थितिकालपर्य्यनतं सर्व्वस्मिन्नगरे सुसंवादं प्रचारयन् गतवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos