Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 23:29 - सत्यवेदः। Sanskrit NT in Devanagari

29 ततस्तेषां व्यवस्थाया विरुद्धया कयाचन कथया सोऽपवादितोऽभवत्, किन्तु स शृङ्खलबन्धनार्हो वा प्राणनाशार्हो भवतीदृशः कोप्यपराधो मयास्य न दृष्टः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 ততস্তেষাং ৱ্যৱস্থাযা ৱিৰুদ্ধযা কযাচন কথযা সোঽপৱাদিতোঽভৱৎ, কিন্তু স শৃঙ্খলবন্ধনাৰ্হো ৱা প্ৰাণনাশাৰ্হো ভৱতীদৃশঃ কোপ্যপৰাধো মযাস্য ন দৃষ্টঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 ততস্তেষাং ৱ্যৱস্থাযা ৱিরুদ্ধযা কযাচন কথযা সোঽপৱাদিতোঽভৱৎ, কিন্তু স শৃঙ্খলবন্ধনার্হো ৱা প্রাণনাশার্হো ভৱতীদৃশঃ কোপ্যপরাধো মযাস্য ন দৃষ্টঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တတသ္တေၐာံ ဝျဝသ္ထာယာ ဝိရုဒ္ဓယာ ကယာစန ကထယာ သော'ပဝါဒိတော'ဘဝတ်, ကိန္တု သ ၑၖင်္ခလဗန္ဓနာရှော ဝါ ပြာဏနာၑာရှော ဘဝတီဒၖၑး ကောပျပရာဓော မယာသျ န ဒၖၐ္ဋး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tatastESAM vyavasthAyA viruddhayA kayAcana kathayA sO'pavAditO'bhavat, kintu sa zRgkhalabandhanArhO vA prANanAzArhO bhavatIdRzaH kOpyaparAdhO mayAsya na dRSTaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 તતસ્તેષાં વ્યવસ્થાયા વિરુદ્ધયા કયાચન કથયા સોઽપવાદિતોઽભવત્, કિન્તુ સ શૃઙ્ખલબન્ધનાર્હો વા પ્રાણનાશાર્હો ભવતીદૃશઃ કોપ્યપરાધો મયાસ્ય ન દૃષ્ટઃ|

Ver Capítulo Copiar




प्रेरिता 23:29
12 Referencias Cruzadas  

किन्तु यदि केवलं कथाया वा नाम्नो वा युष्माकं व्यवस्थाया विवादो भवति तर्हि तस्य विचारमहं न करिष्यामि, यूयं तस्य मीमांसां कुरुत।


कञ्चिदपराधं किञ्चन वधार्हं कर्म्म वा यद्यहम् अकरिष्यं तर्हि प्राणहननदण्डमपि भोक्तुम् उद्यतोऽभविष्यं, किन्तु ते मम समपवादं कुर्व्वन्ति स यदि कल्पितमात्रो भवति तर्हि तेषां करेषु मां समर्पयितुं कस्याप्यधिकारो नास्ति, कैसरस्य निकटे मम विचारो भवतु।


किन्त्वेष जनः प्राणनाशर्हं किमपि कर्म्म न कृतवान् इत्यजानां तथापि स महाराजस्य सन्निधौ विचारितो भवितुं प्रार्थयत तस्मात् तस्य समीपं तं प्रेषयितुं मतिमकरवम्।


गोपने परस्परं विविच्य कथितवन्त एष जनो बन्धनार्हं प्राणहननार्हं वा किमपि कर्म्म नाकरोत्।


रोमिलोका विचार्य्य मम प्राणहननार्हं किमपि कारणं न प्राप्य मां मोचयितुम् ऐच्छन्;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos