Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 23:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 यामिमां कथां त्वं निवेदितवान् तां कस्मैचिदपि मा कथयेत्युक्त्वा सहस्रसेनापतिस्तं युवानं विसृष्टवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যামিমাং কথাং ৎৱং নিৱেদিতৱান্ তাং কস্মৈচিদপি মা কথযেত্যুক্ত্ৱা সহস্ৰসেনাপতিস্তং যুৱানং ৱিসৃষ্টৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যামিমাং কথাং ৎৱং নিৱেদিতৱান্ তাং কস্মৈচিদপি মা কথযেত্যুক্ত্ৱা সহস্রসেনাপতিস্তং যুৱানং ৱিসৃষ্টৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယာမိမာံ ကထာံ တွံ နိဝေဒိတဝါန် တာံ ကသ္မဲစိဒပိ မာ ကထယေတျုက္တွာ သဟသြသေနာပတိသ္တံ ယုဝါနံ ဝိသၖၐ္ဋဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yAmimAM kathAM tvaM nivEditavAn tAM kasmaicidapi mA kathayEtyuktvA sahasrasEnApatistaM yuvAnaM visRSTavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 યામિમાં કથાં ત્વં નિવેદિતવાન્ તાં કસ્મૈચિદપિ મા કથયેત્યુક્ત્વા સહસ્રસેનાપતિસ્તં યુવાનં વિસૃષ્ટવાન્|

Ver Capítulo Copiar




प्रेरिता 23:22
6 Referencias Cruzadas  

एतान् द्वादशशिष्यान् यीशुः प्रेषयन् इत्याज्ञापयत्, यूयम् अन्यदेशीयानां पदवीं शेमिरोणीयानां किमपि नगरञ्च न प्रविश्ये


सावधानो भव कथामिमां कमपि मा वद; स्वात्मानं याजकं दर्शय, लोकेभ्यः स्वपरिष्कृतेः प्रमाणदानाय मूसानिर्णीतं यद्दानं तदुत्सृजस्व च।


तदा सैन्यगणः सेनापति र्यिहूदीयानां पदातयश्च यीशुं घृत्वा बद्ध्वा हानन्नाम्नः कियफाः श्वशुरस्य समीपं प्रथमम् अनयन्।


किन्तु मवता तन्न स्वीकर्त्तव्यं यतस्तेषां मध्येवर्त्तिनश्चत्वारिंशज्जनेभ्यो ऽधिकलोका एकमन्त्रणा भूत्वा पौलं न हत्वा भोजनं पानञ्च न करिष्याम इति शपथेन बद्धाः सन्तो घातका इव सज्जिता इदानीं केवलं भवतो ऽनुमतिम् अपेक्षन्ते।


अनन्तरं सहस्रसेनापति र्द्वौ शतसेनापती आहूयेदम् आदिशत्, युवां रात्रौ प्रहरैकावशिष्टायां सत्यां कैसरियानगरं यातुं पदातिसैन्यानां द्वे शते घोटकारोहिसैन्यानां सप्ततिं शक्तिधारिसैन्यानां द्वे शते च जनान् सज्जितान् कुरुतं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos