Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 23:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 तदा पौलस्य भागिनेयस्तेषामिति मन्त्रणां विज्ञाय दुर्गं गत्वा तां वार्त्तां पौलम् उक्तवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তদা পৌলস্য ভাগিনেযস্তেষামিতি মন্ত্ৰণাং ৱিজ্ঞায দুৰ্গং গৎৱা তাং ৱাৰ্ত্তাং পৌলম্ উক্তৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তদা পৌলস্য ভাগিনেযস্তেষামিতি মন্ত্রণাং ৱিজ্ঞায দুর্গং গৎৱা তাং ৱার্ত্তাং পৌলম্ উক্তৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တဒါ ပေါ်လသျ ဘာဂိနေယသ္တေၐာမိတိ မန္တြဏာံ ဝိဇ္ဉာယ ဒုရ္ဂံ ဂတွာ တာံ ဝါရ္တ္တာံ ပေါ်လမ် ဥက္တဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tadA paulasya bhAginEyastESAmiti mantraNAM vijnjAya durgaM gatvA tAM vArttAM paulam uktavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 તદા પૌલસ્ય ભાગિનેયસ્તેષામિતિ મન્ત્રણાં વિજ્ઞાય દુર્ગં ગત્વા તાં વાર્ત્તાં પૌલમ્ ઉક્તવાન્|

Ver Capítulo Copiar




प्रेरिता 23:16
12 Referencias Cruzadas  

ततो जनसमूहस्य कश्चिद् एकप्रकारं कश्चिद् अन्यप्रकारं वाक्यम् अरौत् स तत्र सत्यं ज्ञातुम् कलहकारणाद् अशक्तः सन् तं दुर्गं नेतुम् आज्ञापयत्।


पौलस्य दुर्गानयनसमये स तस्मै सहस्रसेनापतये कथितवान्, भवतः पुरस्तात् कथां कथयितुं किम् अनुमन्यते? स तमपृच्छत् त्वं किं यूनानीयां भाषां जानासि?


तस्माद् अतीव भिन्नवाक्यत्वे सति ते पौलं खण्डं खण्डं करिष्यन्तीत्याशङ्कया सहस्रसेनापतिः सेनागणं तत्स्थानं यातुं सभातो बलात् पौलं धृत्वा दुर्गं नेतञ्चाज्ञापयत्।


तस्मात् पौल एकं शतसेनापतिम् आहूय वाक्यमिदम् भाषितवान् सहस्रसेनापतेः समीपेऽस्य युवमनुष्यस्य किञ्चिन्निवेदनम् आस्ते, तस्मात् तत्सविधम् एनं नय।


परेऽहनि तेन सह यातुं घोटकारूढसैन्यगणं स्थापयित्वा परावृत्य दुर्गं गतवान्।


अनन्तरं बन्धनं विना पौलं रक्षितुं तस्य सेवनाय साक्षात्करणाय वा तदीयात्मीयबन्धुजनान् न वारयितुञ्च शमसेनापतिम् आदिष्टवान्।


यस्मादिहलोकस्य ज्ञानम् ईश्वरस्य साक्षात् मूढत्वमेव। एतस्मिन् लिखितमप्यास्ते, तीक्ष्णा या ज्ञानिनां बुद्धिस्तया तान् धरतीश्वरः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos