Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 22:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 ततः सहस्रसेनापतिः पौलं दुर्गाभ्यन्तर नेतुं समादिशत्। एतस्य प्रतिकूलाः सन्तो लोकाः किन्निमित्तम् एतावदुच्चैःस्वरम् अकुर्व्वन्, एतद् वेत्तुं तं कशया प्रहृत्य तस्य परीक्षां कर्त्तुमादिशत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ততঃ সহস্ৰসেনাপতিঃ পৌলং দুৰ্গাভ্যন্তৰ নেতুং সমাদিশৎ| এতস্য প্ৰতিকূলাঃ সন্তো লোকাঃ কিন্নিমিত্তম্ এতাৱদুচ্চৈঃস্ৱৰম্ অকুৰ্ৱ্ৱন্, এতদ্ ৱেত্তুং তং কশযা প্ৰহৃত্য তস্য পৰীক্ষাং কৰ্ত্তুমাদিশৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ততঃ সহস্রসেনাপতিঃ পৌলং দুর্গাভ্যন্তর নেতুং সমাদিশৎ| এতস্য প্রতিকূলাঃ সন্তো লোকাঃ কিন্নিমিত্তম্ এতাৱদুচ্চৈঃস্ৱরম্ অকুর্ৱ্ৱন্, এতদ্ ৱেত্তুং তং কশযা প্রহৃত্য তস্য পরীক্ষাং কর্ত্তুমাদিশৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တတး သဟသြသေနာပတိး ပေါ်လံ ဒုရ္ဂာဘျန္တရ နေတုံ သမာဒိၑတ်၊ ဧတသျ ပြတိကူလား သန္တော လောကား ကိန္နိမိတ္တမ် ဧတာဝဒုစ္စဲးသွရမ် အကုရွွန်, ဧတဒ် ဝေတ္တုံ တံ ကၑယာ ပြဟၖတျ တသျ ပရီက္ၐာံ ကရ္တ္တုမာဒိၑတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tataH sahasrasEnApatiH paulaM durgAbhyantara nEtuM samAdizat| Etasya pratikUlAH santO lOkAH kinnimittam EtAvaduccaiHsvaram akurvvan, Etad vEttuM taM kazayA prahRtya tasya parIkSAM karttumAdizat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 તતઃ સહસ્રસેનાપતિઃ પૌલં દુર્ગાભ્યન્તર નેતું સમાદિશત્| એતસ્ય પ્રતિકૂલાઃ સન્તો લોકાઃ કિન્નિમિત્તમ્ એતાવદુચ્ચૈઃસ્વરમ્ અકુર્વ્વન્, એતદ્ વેત્તું તં કશયા પ્રહૃત્ય તસ્ય પરીક્ષાં કર્ત્તુમાદિશત્|

Ver Capítulo Copiar




प्रेरिता 22:24
11 Referencias Cruzadas  

पीलातो यीशुम् आनीय कशया प्राहारयत्।


किन्तु पौलस्तान् अवदत् रोमिलोकयोरावयोः कमपि दोषम् न निश्चित्य सर्व्वेषां समक्षम् आवां कशया ताडयित्वा कारायां बद्धवन्त इदानीं किमावां गुप्तं विस्त्रक्ष्यन्ति? तन्न भविष्यति, स्वयमागत्यावां बहिः कृत्वा नयन्तु।


ततो जनसमूहस्य कश्चिद् एकप्रकारं कश्चिद् अन्यप्रकारं वाक्यम् अरौत् स तत्र सत्यं ज्ञातुम् कलहकारणाद् अशक्तः सन् तं दुर्गं नेतुम् आज्ञापयत्।


पौलस्य दुर्गानयनसमये स तस्मै सहस्रसेनापतये कथितवान्, भवतः पुरस्तात् कथां कथयितुं किम् अनुमन्यते? स तमपृच्छत् त्वं किं यूनानीयां भाषां जानासि?


तस्माद् अतीव भिन्नवाक्यत्वे सति ते पौलं खण्डं खण्डं करिष्यन्तीत्याशङ्कया सहस्रसेनापतिः सेनागणं तत्स्थानं यातुं सभातो बलात् पौलं धृत्वा दुर्गं नेतञ्चाज्ञापयत्।


यिहूदीयलोकाः पूर्व्वम् एनं मानवं धृत्वा स्वहस्तै र्हन्तुम् उद्यता एतस्मिन्नन्तरे ससैन्योहं तत्रोपस्थाय एष जनो रोमीय इति विज्ञाय तं रक्षितवान्।


रोमिलोका विचार्य्य मम प्राणहननार्हं किमपि कारणं न प्राप्य मां मोचयितुम् ऐच्छन्;


योषितः पुनरुत्थानेन मृतान् आत्मजान् लेभिरेे, अपरे च श्रेष्ठोत्थानस्य प्राप्तेराशया रक्षाम् अगृहीत्वा ताडनेन मृतवन्तः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos