Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 22:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 अनन्तरं तस्याः खरतरदीप्तेः कारणात् किमपि न दृष्ट्वा सङ्गिगणेन धृतहस्तः सन् दम्मेषकनगरं व्रजितवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অনন্তৰং তস্যাঃ খৰতৰদীপ্তেঃ কাৰণাৎ কিমপি ন দৃষ্ট্ৱা সঙ্গিগণেন ধৃতহস্তঃ সন্ দম্মেষকনগৰং ৱ্ৰজিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অনন্তরং তস্যাঃ খরতরদীপ্তেঃ কারণাৎ কিমপি ন দৃষ্ট্ৱা সঙ্গিগণেন ধৃতহস্তঃ সন্ দম্মেষকনগরং ৱ্রজিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အနန္တရံ တသျား ခရတရဒီပ္တေး ကာရဏာတ် ကိမပိ န ဒၖၐ္ဋွာ သင်္ဂိဂဏေန ဓၖတဟသ္တး သန် ဒမ္မေၐကနဂရံ ဝြဇိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 anantaraM tasyAH kharataradIptEH kAraNAt kimapi na dRSTvA saggigaNEna dhRtahastaH san dammESakanagaraM vrajitavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 અનન્તરં તસ્યાઃ ખરતરદીપ્તેઃ કારણાત્ કિમપિ ન દૃષ્ટ્વા સઙ્ગિગણેન ધૃતહસ્તઃ સન્ દમ્મેષકનગરં વ્રજિતવાન્|

Ver Capítulo Copiar




प्रेरिता 22:11
4 Referencias Cruzadas  

यतः शरीरस्य कुत्राप्यंशे सान्धकारे न जाते सर्व्वं यदि दीप्तिमत् तिष्ठति तर्हि तुभ्यं दीप्तिदायिप्रोज्ज्वलन् प्रदीप इव तव सवर्वशरीरं दीप्तिमद् भविष्यति।


अधुना परमेश्वरस्तव समुचितं करिष्यति तेन कतिपयदिनानि त्वम् अन्धः सन् सूर्य्यमपि न द्रक्ष्यसि। तत्क्षणाद् रात्रिवद् अन्धकारस्तस्य दृष्टिम् आच्छादितवान्; तस्मात् तस्य हस्तं धर्त्तुं स लोकमन्विच्छन् इतस्ततो भ्रमणं कृतवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos