Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 22:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 ततः परं पृष्टवानहं, हे प्रभो मया किं कर्त्तव्यं? ततः प्रभुरकथयत्, उत्थाय दम्मेषकनगरं याहि त्वया यद्यत् कर्त्तव्यं निरूपितमास्ते तत् तत्र त्वं ज्ञापयिष्यसे।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ততঃ পৰং পৃষ্টৱানহং, হে প্ৰভো মযা কিং কৰ্ত্তৱ্যং? ততঃ প্ৰভুৰকথযৎ, উত্থায দম্মেষকনগৰং যাহি ৎৱযা যদ্যৎ কৰ্ত্তৱ্যং নিৰূপিতমাস্তে তৎ তত্ৰ ৎৱং জ্ঞাপযিষ্যসে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ততঃ পরং পৃষ্টৱানহং, হে প্রভো মযা কিং কর্ত্তৱ্যং? ততঃ প্রভুরকথযৎ, উত্থায দম্মেষকনগরং যাহি ৎৱযা যদ্যৎ কর্ত্তৱ্যং নিরূপিতমাস্তে তৎ তত্র ৎৱং জ্ঞাপযিষ্যসে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတး ပရံ ပၖၐ္ဋဝါနဟံ, ဟေ ပြဘော မယာ ကိံ ကရ္တ္တဝျံ? တတး ပြဘုရကထယတ်, ဥတ္ထာယ ဒမ္မေၐကနဂရံ ယာဟိ တွယာ ယဒျတ် ကရ္တ္တဝျံ နိရူပိတမာသ္တေ တတ် တတြ တွံ ဇ္ဉာပယိၐျသေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tataH paraM pRSTavAnahaM, hE prabhO mayA kiM karttavyaM? tataH prabhurakathayat, utthAya dammESakanagaraM yAhi tvayA yadyat karttavyaM nirUpitamAstE tat tatra tvaM jnjApayiSyasE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 તતઃ પરં પૃષ્ટવાનહં, હે પ્રભો મયા કિં કર્ત્તવ્યં? તતઃ પ્રભુરકથયત્, ઉત્થાય દમ્મેષકનગરં યાહિ ત્વયા યદ્યત્ કર્ત્તવ્યં નિરૂપિતમાસ્તે તત્ તત્ર ત્વં જ્ઞાપયિષ્યસે|

Ver Capítulo Copiar




प्रेरिता 22:10
9 Referencias Cruzadas  

इति कारणात् तत्क्षणात् तव निकटे लोकान् प्रेषितवान्, त्वमागतवान् इति भद्रं कृतवान्। ईश्वरो यान्याख्यानानि कथयितुम् आदिशत् तानि श्रोतुं वयं सर्व्वे साम्प्रतम् ईश्वरस्य साक्षाद् उपस्थिताः स्मः।


पश्चात् स तौ बहिरानीय पृष्टवान् हे महेच्छौ परित्राणं प्राप्तुं मया किं कर्त्तव्यं?


एतादृशीं कथां श्रुत्वा तेषां हृदयानां विदीर्णत्वात् ते पितराय तदन्यप्रेरितेभ्यश्च कथितवन्तः, हे भ्रातृगण वयं किं करिष्यामः?


अनन्तरं तस्याः खरतरदीप्तेः कारणात् किमपि न दृष्ट्वा सङ्गिगणेन धृतहस्तः सन् दम्मेषकनगरं व्रजितवान्।


तदा कम्पमानो विस्मयापन्नश्च सोवदत् हे प्रभो मया किं कर्त्तव्यं? भवत इच्छा का? ततः प्रभुराज्ञापयद् उत्थाय नगरं गच्छ तत्र त्वया यत् कर्त्तव्यं तद् वदिष्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos