Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 21:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 वयं सोरनगरात् नावा प्रस्थाय तलिमायिनगरम् उपातिष्ठाम तत्रास्माकं समुद्रीयमार्गस्यान्तोऽभवत् तत्र भ्रातृगणं नमस्कृत्य दिनमेकं तैः सार्द्धम् उषतवन्तः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ৱযং সোৰনগৰাৎ নাৱা প্ৰস্থায তলিমাযিনগৰম্ উপাতিষ্ঠাম তত্ৰাস্মাকং সমুদ্ৰীযমাৰ্গস্যান্তোঽভৱৎ তত্ৰ ভ্ৰাতৃগণং নমস্কৃত্য দিনমেকং তৈঃ সাৰ্দ্ধম্ উষতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ৱযং সোরনগরাৎ নাৱা প্রস্থায তলিমাযিনগরম্ উপাতিষ্ঠাম তত্রাস্মাকং সমুদ্রীযমার্গস্যান্তোঽভৱৎ তত্র ভ্রাতৃগণং নমস্কৃত্য দিনমেকং তৈঃ সার্দ্ধম্ উষতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဝယံ သောရနဂရာတ် နာဝါ ပြသ္ထာယ တလိမာယိနဂရမ် ဥပါတိၐ္ဌာမ တတြာသ္မာကံ သမုဒြီယမာရ္ဂသျာန္တော'ဘဝတ် တတြ ဘြာတၖဂဏံ နမသ္ကၖတျ ဒိနမေကံ တဲး သာရ္ဒ္ဓမ် ဥၐတဝန္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 vayaM sOranagarAt nAvA prasthAya talimAyinagaram upAtiSThAma tatrAsmAkaM samudrIyamArgasyAntO'bhavat tatra bhrAtRgaNaM namaskRtya dinamEkaM taiH sArddham uSatavantaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 વયં સોરનગરાત્ નાવા પ્રસ્થાય તલિમાયિનગરમ્ ઉપાતિષ્ઠામ તત્રાસ્માકં સમુદ્રીયમાર્ગસ્યાન્તોઽભવત્ તત્ર ભ્રાતૃગણં નમસ્કૃત્ય દિનમેકં તૈઃ સાર્દ્ધમ્ ઉષતવન્તઃ|

Ver Capítulo Copiar




प्रेरिता 21:7
13 Referencias Cruzadas  

अपरं यूयं यदि केवलं स्वीयभ्रातृत्वेन नमत, तर्हि किं महत् कर्म्म कुरुथ? चण्डाला अपि तादृशं किं न कुर्व्वन्ति?


तस्मिन् समये तत्र स्थाने साकल्येन विंशत्यधिकशतं शिष्या आसन्। ततः पितरस्तेषां मध्ये तिष्ठन् उक्तवान्


हेरोद् बहु मृगयित्वा तस्योद्देशे न प्राप्ते सति रक्षकान् संपृच्छ्य तेषां प्राणान् हन्तुम् आदिष्टवान्।


ततः कैसरियाम् उपस्थितः सन् नगरं गत्वा समाजं नमस्कृत्य तस्माद् आन्तियखियानगरं प्रस्थितवान्।


तत्रास्मासु बहुदिनानि प्रोषितेषु यिहूदीयदेशाद् आगत्यागाबनामा भविष्यद्वादी समुपस्थितवान्।


अस्मासु यिरूशालम्युपस्थितेषु तत्रस्थभ्रातृगणोऽस्मान् आह्लादेन गृहीतवान्।


अनन्तरं स तान् नत्वा स्वीयप्रचारणेन भिन्नदेशीयान् प्रतीश्वरो यानि कर्म्माणि साधितवान् तदीयां कथाम् अनुक्रमात् कथितवान्।


कुप्रोपद्वीपं दृष्ट्वा तं सव्यदिशि स्थापयित्वा सुरियादेशं गत्वा पोतस्थद्रव्याण्यवरोहयितुं सोरनगरे लागितवन्तः।


कियद्दिनेभ्यः परम् आग्रिप्पराजा बर्णीकी च फीष्टं साक्षात् कर्त्तुं कैसरियानगरम् आगतवन्तौ।


ततः प्रथमतः सुराकूसनगरम् उपस्थाय तत्र त्रीणि दिनानि स्थितवन्तः।


युष्माकं सर्व्वान् नायकान् पवित्रलोकांश्च नमस्कुरुत। अपरम् इतालियादेशीयानां नमस्कारं ज्ञास्यथ।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos