Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 21:30 - सत्यवेदः। Sanskrit NT in Devanagari

30 अतएव सर्व्वस्मिन् नगरे कलहोत्पन्नत्वात् धावन्तो लोका आगत्य पौलं धृत्वा मन्दिरस्य बहिराकृष्यानयन् तत्क्षणाद् द्वाराणि सर्व्वाणि च रुद्धानि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 অতএৱ সৰ্ৱ্ৱস্মিন্ নগৰে কলহোৎপন্নৎৱাৎ ধাৱন্তো লোকা আগত্য পৌলং ধৃৎৱা মন্দিৰস্য বহিৰাকৃষ্যানযন্ তৎক্ষণাদ্ দ্ৱাৰাণি সৰ্ৱ্ৱাণি চ ৰুদ্ধানি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 অতএৱ সর্ৱ্ৱস্মিন্ নগরে কলহোৎপন্নৎৱাৎ ধাৱন্তো লোকা আগত্য পৌলং ধৃৎৱা মন্দিরস্য বহিরাকৃষ্যানযন্ তৎক্ষণাদ্ দ্ৱারাণি সর্ৱ্ৱাণি চ রুদ্ধানি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 အတဧဝ သရွွသ္မိန် နဂရေ ကလဟောတ္ပန္နတွာတ် ဓာဝန္တော လောကာ အာဂတျ ပေါ်လံ ဓၖတွာ မန္ဒိရသျ ဗဟိရာကၖၐျာနယန် တတ္က္ၐဏာဒ် ဒွါရာဏိ သရွွာဏိ စ ရုဒ္ဓါနိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 ataEva sarvvasmin nagarE kalahOtpannatvAt dhAvantO lOkA Agatya paulaM dhRtvA mandirasya bahirAkRSyAnayan tatkSaNAd dvArANi sarvvANi ca ruddhAni|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 અતએવ સર્વ્વસ્મિન્ નગરે કલહોત્પન્નત્વાત્ ધાવન્તો લોકા આગત્ય પૌલં ધૃત્વા મન્દિરસ્ય બહિરાકૃષ્યાનયન્ તત્ક્ષણાદ્ દ્વારાણિ સર્વ્વાણિ ચ રુદ્ધાનિ|

Ver Capítulo Copiar




प्रेरिता 21:30
9 Referencias Cruzadas  

तदा हेरोद् राजा कथामेतां निशम्य यिरूशालम्नगरस्थितैः सर्व्वमानवैः सार्द्धम् उद्विज्य


इत्थं तस्मिन् यिरूशालमं प्रविष्टे कोऽयमिति कथनात् कृत्स्नं नगरं चञ्चलमभवत्।


नगरात्तं बहिष्कृत्य यस्य शिखरिण उपरि तेषां नगरं स्थापितमास्ते तस्मान्निक्षेप्तुं तस्य शिखरं तं निन्युः


ततः सर्व्वनगरं कलहेन परिपूर्णमभवत्, ततः परं ते माकिदनीयगायारिस्तार्खनामानौ पौलस्य द्वौ सहचरौ धृत्वैकचित्ता रङ्गभूमिं जवेन धावितवन्तः।


एतत्कारणाद् यिहूदीया मध्येमन्दिरं मां धृत्वा हन्तुम् उद्यताः।


बहुवारं यात्राभि र्नदीनां सङ्कटै र्दस्यूनां सङ्कटैः स्वजातीयानां सङ्कटै र्भिन्नजातीयानां सङ्कटै र्नगरस्य सङ्कटै र्मरुभूमेः सङ्कटै सागरस्य सङ्कटै र्भाक्तभ्रातृणां सङ्कटैश्च


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos