Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 21:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 ततः पौलस्तान् मानुषानादाय परस्मिन् दिवसे तैः सह शुचि र्भूत्वा मन्दिरं गत्वा शौचकर्म्मणो दिनेषु सम्पूर्णेषु तेषाम् एकैकार्थं नैवेद्याद्युत्सर्गो भविष्यतीति ज्ञापितवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 ততঃ পৌলস্তান্ মানুষানাদায পৰস্মিন্ দিৱসে তৈঃ সহ শুচি ৰ্ভূৎৱা মন্দিৰং গৎৱা শৌচকৰ্ম্মণো দিনেষু সম্পূৰ্ণেষু তেষাম্ একৈকাৰ্থং নৈৱেদ্যাদ্যুৎসৰ্গো ভৱিষ্যতীতি জ্ঞাপিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 ততঃ পৌলস্তান্ মানুষানাদায পরস্মিন্ দিৱসে তৈঃ সহ শুচি র্ভূৎৱা মন্দিরং গৎৱা শৌচকর্ম্মণো দিনেষু সম্পূর্ণেষু তেষাম্ একৈকার্থং নৈৱেদ্যাদ্যুৎসর্গো ভৱিষ্যতীতি জ্ঞাপিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တတး ပေါ်လသ္တာန် မာနုၐာနာဒါယ ပရသ္မိန် ဒိဝသေ တဲး သဟ ၑုစိ ရ္ဘူတွာ မန္ဒိရံ ဂတွာ ၑော်စကရ္မ္မဏော ဒိနေၐု သမ္ပူရ္ဏေၐု တေၐာမ် ဧကဲကာရ္ထံ နဲဝေဒျာဒျုတ္သရ္ဂော ဘဝိၐျတီတိ ဇ္ဉာပိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tataH paulastAn mAnuSAnAdAya parasmin divasE taiH saha zuci rbhUtvA mandiraM gatvA zaucakarmmaNO dinESu sampUrNESu tESAm EkaikArthaM naivEdyAdyutsargO bhaviSyatIti jnjApitavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 તતઃ પૌલસ્તાન્ માનુષાનાદાય પરસ્મિન્ દિવસે તૈઃ સહ શુચિ ર્ભૂત્વા મન્દિરં ગત્વા શૌચકર્મ્મણો દિનેષુ સમ્પૂર્ણેષુ તેષામ્ એકૈકાર્થં નૈવેદ્યાદ્યુત્સર્ગો ભવિષ્યતીતિ જ્ઞાપિતવાન્|

Ver Capítulo Copiar




प्रेरिता 21:26
6 Referencias Cruzadas  

अनन्तरं यिहूदीयानां निस्तारोत्सवे निकटवर्त्तिनि सति तदुत्सवात् पूर्व्वं स्वान् शुचीन् कर्त्तुं बहवो जना ग्रामेभ्यो यिरूशालम् नगरम् आगच्छन्,


तान् गृहीत्वा तैः सहितः स्वं शुचिं कुरु तथा तेषां शिरोमुण्डने यो व्ययो भवति तं त्वं देहि। तथा कृते त्वदीयाचारे या जनश्रुति र्जायते सालीका किन्तु त्वं विधिं पालयन् व्यवस्थानुसारेणेवाचरसीति ते भोत्सन्ते।


ततोहं शुचि र्भूत्वा लोकानां समागमं कलहं वा न कारितवान् तथाप्याशियादेशीयाः कियन्तो यिहुदीयलोका मध्येमन्दिरं मां धृतवन्तः।


यिहूदीयान् यत् प्रतिपद्ये तदर्थं यिहूदीयानां कृते यिहूदीयइवाभवं। ये च व्यवस्थायत्तास्तान् यत् प्रतिपद्ये तदर्थं व्यवस्थानायत्तो योऽहं सोऽहं व्यवस्थायत्तानां कृते व्यवस्थायत्तइवाभवं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos