Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 21:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 तान् गृहीत्वा तैः सहितः स्वं शुचिं कुरु तथा तेषां शिरोमुण्डने यो व्ययो भवति तं त्वं देहि। तथा कृते त्वदीयाचारे या जनश्रुति र्जायते सालीका किन्तु त्वं विधिं पालयन् व्यवस्थानुसारेणेवाचरसीति ते भोत्सन्ते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তান্ গৃহীৎৱা তৈঃ সহিতঃ স্ৱং শুচিং কুৰু তথা তেষাং শিৰোমুণ্ডনে যো ৱ্যযো ভৱতি তং ৎৱং দেহি| তথা কৃতে ৎৱদীযাচাৰে যা জনশ্ৰুতি ৰ্জাযতে সালীকা কিন্তু ৎৱং ৱিধিং পালযন্ ৱ্যৱস্থানুসাৰেণেৱাচৰসীতি তে ভোৎসন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তান্ গৃহীৎৱা তৈঃ সহিতঃ স্ৱং শুচিং কুরু তথা তেষাং শিরোমুণ্ডনে যো ৱ্যযো ভৱতি তং ৎৱং দেহি| তথা কৃতে ৎৱদীযাচারে যা জনশ্রুতি র্জাযতে সালীকা কিন্তু ৎৱং ৱিধিং পালযন্ ৱ্যৱস্থানুসারেণেৱাচরসীতি তে ভোৎসন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တာန် ဂၖဟီတွာ တဲး သဟိတး သွံ ၑုစိံ ကုရု တထာ တေၐာံ ၑိရောမုဏ္ဍနေ ယော ဝျယော ဘဝတိ တံ တွံ ဒေဟိ၊ တထာ ကၖတေ တွဒီယာစာရေ ယာ ဇနၑြုတိ ရ္ဇာယတေ သာလီကာ ကိန္တု တွံ ဝိဓိံ ပါလယန် ဝျဝသ္ထာနုသာရေဏေဝါစရသီတိ တေ ဘောတ္သန္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tAn gRhItvA taiH sahitaH svaM zuciM kuru tathA tESAM zirOmuNPanE yO vyayO bhavati taM tvaM dEhi| tathA kRtE tvadIyAcArE yA janazruti rjAyatE sAlIkA kintu tvaM vidhiM pAlayan vyavasthAnusArENEvAcarasIti tE bhOtsantE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 તાન્ ગૃહીત્વા તૈઃ સહિતઃ સ્વં શુચિં કુરુ તથા તેષાં શિરોમુણ્ડને યો વ્યયો ભવતિ તં ત્વં દેહિ| તથા કૃતે ત્વદીયાચારે યા જનશ્રુતિ ર્જાયતે સાલીકા કિન્તુ ત્વં વિધિં પાલયન્ વ્યવસ્થાનુસારેણેવાચરસીતિ તે ભોત્સન્તે|

Ver Capítulo Copiar




प्रेरिता 21:24
20 Referencias Cruzadas  

अनन्तरं यिहूदीयानां निस्तारोत्सवे निकटवर्त्तिनि सति तदुत्सवात् पूर्व्वं स्वान् शुचीन् कर्त्तुं बहवो जना ग्रामेभ्यो यिरूशालम् नगरम् आगच्छन्,


अपरञ्च शाचकर्म्मणि योहानः शिष्यैः सह यिहूदीयलोकानां विवादे जाते, ते योहनः संन्निधिं गत्वाकथयन्,


पौलस्तत्र पुनर्बहुदिनानि न्यवसत्, ततो भ्रातृगणाद् विसर्जनं प्राप्य किञ्चनव्रतनिमित्तं किंक्रियानगरे शिरो मुण्डयित्वा प्रिस्किल्लाक्किलाभ्यां सहितो जलपथेन सुरियादेशं गतवान्।


ततः पौलस्तान् मानुषानादाय परस्मिन् दिवसे तैः सह शुचि र्भूत्वा मन्दिरं गत्वा शौचकर्म्मणो दिनेषु सम्पूर्णेषु तेषाम् एकैकार्थं नैवेद्याद्युत्सर्गो भविष्यतीति ज्ञापितवान्।


ततोहं शुचि र्भूत्वा लोकानां समागमं कलहं वा न कारितवान् तथाप्याशियादेशीयाः कियन्तो यिहुदीयलोका मध्येमन्दिरं मां धृतवन्तः।


यिहूदीयान् यत् प्रतिपद्ये तदर्थं यिहूदीयानां कृते यिहूदीयइवाभवं। ये च व्यवस्थायत्तास्तान् यत् प्रतिपद्ये तदर्थं व्यवस्थानायत्तो योऽहं सोऽहं व्यवस्थायत्तानां कृते व्यवस्थायत्तइवाभवं।


यतः स पूर्व्वम् अन्यजातीयैः सार्द्धम् आहारमकरोत् ततः परं याकूबः समीपात् कतिपयजनेष्वागतेषु स छिन्नत्वङ्मनुष्येभ्यो भयेन निवृत्य पृथग् अभवत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos