Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 21:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 शिशूनां त्वक्छेदनाद्याचरणं प्रतिषिध्य त्वं भिन्नदेशनिवासिनो यिहूदीयलोकान् मूसावाक्यम् अश्रद्धातुम् उपदिशसीति तैः श्रुतमस्ति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 শিশূনাং ৎৱক্ছেদনাদ্যাচৰণং প্ৰতিষিধ্য ৎৱং ভিন্নদেশনিৱাসিনো যিহূদীযলোকান্ মূসাৱাক্যম্ অশ্ৰদ্ধাতুম্ উপদিশসীতি তৈঃ শ্ৰুতমস্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 শিশূনাং ৎৱক্ছেদনাদ্যাচরণং প্রতিষিধ্য ৎৱং ভিন্নদেশনিৱাসিনো যিহূদীযলোকান্ মূসাৱাক্যম্ অশ্রদ্ধাতুম্ উপদিশসীতি তৈঃ শ্রুতমস্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ၑိၑူနာံ တွက္ဆေဒနာဒျာစရဏံ ပြတိၐိဓျ တွံ ဘိန္နဒေၑနိဝါသိနော ယိဟူဒီယလောကာန် မူသာဝါကျမ် အၑြဒ္ဓါတုမ် ဥပဒိၑသီတိ တဲး ၑြုတမသ္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 zizUnAM tvakchEdanAdyAcaraNaM pratiSidhya tvaM bhinnadEzanivAsinO yihUdIyalOkAn mUsAvAkyam azraddhAtum upadizasIti taiH zrutamasti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 શિશૂનાં ત્વક્છેદનાદ્યાચરણં પ્રતિષિધ્ય ત્વં ભિન્નદેશનિવાસિનો યિહૂદીયલોકાન્ મૂસાવાક્યમ્ અશ્રદ્ધાતુમ્ ઉપદિશસીતિ તૈઃ શ્રુતમસ્તિ|

Ver Capítulo Copiar




प्रेरिता 21:21
12 Referencias Cruzadas  

पौलस्तं स्वसङ्गिनं कर्त्तुं मतिं कृत्वा तं गृहीत्वा तद्देशनिवासिनां यिहूदीयानाम् अनुरोधात् तस्य त्वक्छेदं कृतवान् यतस्तस्य पिता भिन्नदेशीयलोक इति सर्व्वैरज्ञायत।


त्वमत्रागतोसीति वार्त्तां समाकर्ण्य जननिवहो मिलित्वावश्यमेवागमिष्यति; अतएव किं करणीयम्? अत्र वयं मन्त्रयित्वा समुपायं त्वां वदामस्तं त्वमाचर।


प्रोच्चैः प्रावोचन्, हे इस्रायेल्लोकाः सर्व्वे साहाय्यं कुरुत। यो मनुज एतेषां लोकानां मूसाव्यवस्थाया एतस्य स्थानस्यापि विपरीतं सर्व्वत्र सर्व्वान् शिक्षयति स एषः; विशेषतः स भिन्नदेशीयलोकान् मन्दिरम् आनीय पवित्रस्थानमेतद् अपवित्रमकरोत्।


दिनत्रयात् परं पौलस्तद्देशस्थान् प्रधानयिहूदिन आहूतवान् ततस्तेषु समुपस्थितेषु स कथितवान्, हे भ्रातृगण निजलोकानां पूर्व्वपुरुषाणां वा रीते र्विपरीतं किञ्चन कर्म्माहं नाकरवं तथापि यिरूशालमनिवासिनो लोका मां बन्दिं कृत्वा रोमिलोकानां हस्तेषु समर्पितवन्तः।


अपरं भिन्नजातीयलोकानां परित्राणार्थं तेषां मध्ये सुसंवादघोषणाद् अस्मान् प्रतिषेधन्ति चेत्थं स्वीयपापानां परिमाणम् उत्तरोत्तरं पूरयन्ति, किन्तु तेषाम् अन्तकारी क्रोधस्तान् उपक्रमते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos