Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 21:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 ततः कैसरियानगरनिवासिनः कतिपयाः शिष्या अस्माभिः सार्द्धम् इत्वा कृप्रीयेन म्नासन्नाम्ना येन प्राचीनशिष्येन सार्द्धम् अस्माभि र्वस्तव्यं तस्य समीपम् अस्मान् नीतवन्तः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ততঃ কৈসৰিযানগৰনিৱাসিনঃ কতিপযাঃ শিষ্যা অস্মাভিঃ সাৰ্দ্ধম্ ইৎৱা কৃপ্ৰীযেন ম্নাসন্নাম্না যেন প্ৰাচীনশিষ্যেন সাৰ্দ্ধম্ অস্মাভি ৰ্ৱস্তৱ্যং তস্য সমীপম্ অস্মান্ নীতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ততঃ কৈসরিযানগরনিৱাসিনঃ কতিপযাঃ শিষ্যা অস্মাভিঃ সার্দ্ধম্ ইৎৱা কৃপ্রীযেন ম্নাসন্নাম্না যেন প্রাচীনশিষ্যেন সার্দ্ধম্ অস্মাভি র্ৱস্তৱ্যং তস্য সমীপম্ অস্মান্ নীতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တတး ကဲသရိယာနဂရနိဝါသိနး ကတိပယား ၑိၐျာ အသ္မာဘိး သာရ္ဒ္ဓမ် ဣတွာ ကၖပြီယေန မ္နာသန္နာမ္နာ ယေန ပြာစီနၑိၐျေန သာရ္ဒ္ဓမ် အသ္မာဘိ ရွသ္တဝျံ တသျ သမီပမ် အသ္မာန် နီတဝန္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tataH kaisariyAnagaranivAsinaH katipayAH ziSyA asmAbhiH sArddham itvA kRprIyEna mnAsannAmnA yEna prAcInaziSyEna sArddham asmAbhi rvastavyaM tasya samIpam asmAn nItavantaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 તતઃ કૈસરિયાનગરનિવાસિનઃ કતિપયાઃ શિષ્યા અસ્માભિઃ સાર્દ્ધમ્ ઇત્વા કૃપ્રીયેન મ્નાસન્નામ્ના યેન પ્રાચીનશિષ્યેન સાર્દ્ધમ્ અસ્માભિ ર્વસ્તવ્યં તસ્ય સમીપમ્ અસ્માન્ નીતવન્તઃ|

Ver Capítulo Copiar




प्रेरिता 21:16
15 Referencias Cruzadas  

परस्मिन् दिवसे कैसरियानगरमध्यप्रवेशसमये कर्णीलियो ज्ञातिबन्धून् आहूयानीय तान् अपेक्ष्य स्थितः।


ततः प्रभो र्नाम्ना मज्जिता भवतेति तानाज्ञापयत्। अनन्तरं ते स्वैः सार्द्धं कतिपयदिनानि स्थातुं प्रार्थयन्त।


स्तिफानं प्रति उपद्रवे घटिते ये विकीर्णा अभवन् तै फैनीकीकुप्रान्तियखियासु भ्रमित्वा केवलयिहूदीयलोकान् विना कस्याप्यन्यस्य समीप ईश्वरस्य कथां न प्राचारयन्।


इत्थं तयोरतिशयविरोधस्योपस्थितत्वात् तौ परस्परं पृथगभवतां ततो बर्णब्बा मार्कं गृहीत्वा पोतेन कुप्रोपद्वीपं गतवान्;


बहुविचारेषु जातषु पितर उत्थाय कथितवान्, हे भ्रातरो यथा भिन्नदेशीयलोका मम मुखात् सुसंवादं श्रुत्वा विश्वसन्ति तदर्थं बहुदिनात् पूर्व्वम् ईश्वरोस्माकं मध्ये मां वृत्वा नियुक्तवान्।


परे ऽहनि पौलस्तस्य सङ्गिनो वयञ्च प्रतिष्ठमानाः कैसरियानगरम् आगत्य सुसंवादप्रचारकानां सप्तजनानां फिलिपनाम्न एकस्य गृहं प्रविश्यावतिष्ठाम।


विशेषतः कुप्रोपद्वीपीयो योसिनामको लेविवंशजात एको जनो भूम्यधिकारी, यं प्रेरिता बर्णब्बा अर्थात् सान्त्वनादायक इत्युक्त्वा समाहूयन्,


फिलिपश्चास्दोद्नगरम् उपस्थाय तस्मात् कैसरियानगर उपस्थितिकालपर्य्यनतं सर्व्वस्मिन्नगरे सुसंवादं प्रचारयन् गतवान्।


अपरञ्च प्रेरितेषु ख्यातकीर्त्ती मदग्रे ख्रीष्टाश्रितौ मम स्वजातीयौ सहबन्दिनौ च यावान्द्रनीकयूनियौ तौ मम नमस्कारं ज्ञापयध्वं।


इदानीं यीशुख्रीष्टस्य बन्दिदासश्चैवम्भूतो यः पौलः सोऽहं त्वां विनेतुं वरं मन्ये।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos