Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 21:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 परेऽहनि पाथेयद्रव्याणि गृहीत्वा यिरूशालमं प्रति यात्राम् अकुर्म्म।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 পৰেঽহনি পাথেযদ্ৰৱ্যাণি গৃহীৎৱা যিৰূশালমং প্ৰতি যাত্ৰাম্ অকুৰ্ম্ম|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 পরেঽহনি পাথেযদ্রৱ্যাণি গৃহীৎৱা যিরূশালমং প্রতি যাত্রাম্ অকুর্ম্ম|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ပရေ'ဟနိ ပါထေယဒြဝျာဏိ ဂၖဟီတွာ ယိရူၑာလမံ ပြတိ ယာတြာမ် အကုရ္မ္မ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 parE'hani pAthEyadravyANi gRhItvA yirUzAlamaM prati yAtrAm akurmma|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 પરેઽહનિ પાથેયદ્રવ્યાણિ ગૃહીત્વા યિરૂશાલમં પ્રતિ યાત્રામ્ અકુર્મ્મ|

Ver Capítulo Copiar




प्रेरिता 21:15
6 Referencias Cruzadas  

ततः कैसरियाम् उपस्थितः सन् नगरं गत्वा समाजं नमस्कृत्य तस्माद् आन्तियखियानगरं प्रस्थितवान्।


सर्व्वेष्वेतेषु कर्म्मसु सम्पन्नेषु सत्सु पौलो माकिदनियाखायादेशाभ्यां यिरूशालमं गन्तुं मतिं कृत्वा कथितवान् तत्स्थानं यात्रायां कृतायां सत्यां मया रोमानगरं द्रष्टव्यं।


एतादृशीं कथां श्रुत्वा वयं तन्नगरवासिनो भ्रातरश्च यिरूशालमं न यातुं पौलं व्यनयामहि;


अनन्तरं फीष्टो निजराज्यम् आगत्य दिनत्रयात् परं कैसरियातो यिरूशालम्नगरम् आगमत्।


दशदिवसेभ्योऽधिकं विलम्ब्य फीष्टस्तस्मात् कैसरियानगरं गत्वा परस्मिन् दिवसे विचारासन उपदिश्य पौलम् आनेतुम् आज्ञापयत्।


किन्तु फीष्टो यिहूदीयान् सन्तुष्टान् कर्त्तुम् अभिलषन् पौलम् अभाषत त्वं किं यिरूशालमं गत्वास्मिन् अभियोगे मम साक्षाद् विचारितो भविष्यसि?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos