Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 21:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 तेनास्माकं कथायाम् अगृहीतायाम् ईश्वरस्य यथेच्छा तथैव भवत्वित्युक्त्वा वयं निरस्याम।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তেনাস্মাকং কথাযাম্ অগৃহীতাযাম্ ঈশ্ৱৰস্য যথেচ্ছা তথৈৱ ভৱৎৱিত্যুক্ত্ৱা ৱযং নিৰস্যাম|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তেনাস্মাকং কথাযাম্ অগৃহীতাযাম্ ঈশ্ৱরস্য যথেচ্ছা তথৈৱ ভৱৎৱিত্যুক্ত্ৱা ৱযং নিরস্যাম|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တေနာသ္မာကံ ကထာယာမ် အဂၖဟီတာယာမ် ဤၑွရသျ ယထေစ္ဆာ တထဲဝ ဘဝတွိတျုက္တွာ ဝယံ နိရသျာမ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tEnAsmAkaM kathAyAm agRhItAyAm Izvarasya yathEcchA tathaiva bhavatvityuktvA vayaM nirasyAma|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 તેનાસ્માકં કથાયામ્ અગૃહીતાયામ્ ઈશ્વરસ્ય યથેચ્છા તથૈવ ભવત્વિત્યુક્ત્વા વયં નિરસ્યામ|

Ver Capítulo Copiar




प्रेरिता 21:14
10 Referencias Cruzadas  

ततः स किञ्चिद्दूरं गत्वाधोमुखः पतन् प्रार्थयाञ्चक्रे, हे मत्पितर्यदि भवितुं शक्नोति, तर्हि कंसोऽयं मत्तो दूरं यातु; किन्तु मदिच्छावत् न भवतु, त्वदिच्छावद् भवतु।


स द्वितीयवारं प्रार्थयाञ्चक्रे, हे मत्तात, न पीते यदि कंसमिदं मत्तो दूरं यातुं न शक्नोति, तर्हि त्वदिच्छावद् भवतु।


तव राजत्वं भवतु; तवेच्छा स्वर्गे यथा तथैव मेदिन्यामपि सफला भवतु।


तस्मात् स कथयामास, प्रार्थनकाले यूयम् इत्थं कथयध्वं, हे अस्माकं स्वर्गस्थपितस्तव नाम पूज्यं भवतु; तव राजत्वं भवतु; स्वर्गे यथा तथा पृथिव्यामपि तवेच्छया सर्व्वं भवतु।


हे पित र्यदि भवान् सम्मन्यते तर्हि कंसमेनं ममान्तिकाद् दूरय किन्तु मदिच्छानुरूपं न त्वदिच्छानुरूपं भवतु।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos