Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 21:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 किन्तु स प्रत्यावादीत्, यूयं किं कुरुथ? किं क्रन्दनेन ममान्तःकरणं विदीर्णं करिष्यथ? प्रभो र्यीशो र्नाम्नो निमित्तं यिरूशालमि बद्धो भवितुं केवल तन्न प्राणान् दातुमपि ससज्जोस्मि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 কিন্তু স প্ৰত্যাৱাদীৎ, যূযং কিং কুৰুথ? কিং ক্ৰন্দনেন মমান্তঃকৰণং ৱিদীৰ্ণং কৰিষ্যথ? প্ৰভো ৰ্যীশো ৰ্নাম্নো নিমিত্তং যিৰূশালমি বদ্ধো ভৱিতুং কেৱল তন্ন প্ৰাণান্ দাতুমপি সসজ্জোস্মি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 কিন্তু স প্রত্যাৱাদীৎ, যূযং কিং কুরুথ? কিং ক্রন্দনেন মমান্তঃকরণং ৱিদীর্ণং করিষ্যথ? প্রভো র্যীশো র্নাম্নো নিমিত্তং যিরূশালমি বদ্ধো ভৱিতুং কেৱল তন্ন প্রাণান্ দাতুমপি সসজ্জোস্মি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ကိန္တု သ ပြတျာဝါဒီတ်, ယူယံ ကိံ ကုရုထ? ကိံ ကြန္ဒနေန မမာန္တးကရဏံ ဝိဒီရ္ဏံ ကရိၐျထ? ပြဘော ရျီၑော ရ္နာမ္နော နိမိတ္တံ ယိရူၑာလမိ ဗဒ္ဓေါ ဘဝိတုံ ကေဝလ တန္န ပြာဏာန် ဒါတုမပိ သသဇ္ဇောသ္မိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 kintu sa pratyAvAdIt, yUyaM kiM kurutha? kiM krandanEna mamAntaHkaraNaM vidIrNaM kariSyatha? prabhO ryIzO rnAmnO nimittaM yirUzAlami baddhO bhavituM kEvala tanna prANAn dAtumapi sasajjOsmi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 કિન્તુ સ પ્રત્યાવાદીત્, યૂયં કિં કુરુથ? કિં ક્રન્દનેન મમાન્તઃકરણં વિદીર્ણં કરિષ્યથ? પ્રભો ર્યીશો ર્નામ્નો નિમિત્તં યિરૂશાલમિ બદ્ધો ભવિતું કેવલ તન્ન પ્રાણાન્ દાતુમપિ સસજ્જોસ્મિ|

Ver Capítulo Copiar




प्रेरिता 21:13
25 Referencias Cruzadas  

तथापि तं क्लेशमहं तृणाय न मन्ये; ईश्वरस्यानुग्रहविषयकस्य सुसंवादस्य प्रमाणं दातुं, प्रभो र्यीशोः सकाशाद यस्याः सेवायाः भारं प्राप्नवं तां सेवां साधयितुं सानन्दं स्वमार्गं समापयितुुञ्च निजप्राणानपि प्रियान् न मन्ये।


तेन ते क्रन्द्रन्तः


किन्तु तस्य नामार्थं वयं लज्जाभोगस्य योग्यत्वेन गणिता इत्यत्र ते सानन्दाः सन्तः सभास्थानां साक्षाद् अगच्छन्।


मम नामनिमित्तञ्च तेन कियान् महान् क्लेशो भोक्तव्य एतत् तं दर्शयिष्यामि।


अस्मत्प्रभुना यीशुख्रीष्टेन युष्मत्तो मम या श्लाघास्ते तस्याः शपथं कृत्वा कथयामि दिने दिनेऽहं मृत्युं गच्छामि।


युष्माकं विश्वासार्थकाय बलिदानाय सेवनाय च यद्यप्यहं निवेदितव्यो भवेयं तथापि तेनानन्दामि सर्व्वेषां युष्माकम् आनन्दस्यांशी भवामि च।


यतः स युष्मान् सर्व्वान् अकाङ्क्षत युष्माभिस्तस्य रोगस्य वार्त्ताश्रावीति बुद्ध्वा पर्य्यशोचच्च।


तस्य सुसंवादस्यैकः परिचारको योऽहं पौलः सोऽहम् इदानीम् आनन्देन युष्मदर्थं दुःखानि सहे ख्रीष्टस्य क्लेशभोगस्य योंशोऽपूर्णस्तमेव तस्य तनोः समितेः कृते स्वशरीरे पूरयामि च।


यश्च विश्वासः प्रथमे लोयीनामिकायां तव मातामह्याम् उनीकीनामिकायां मातरि चातिष्ठत् तवान्तरेऽपि तिष्ठतीति मन्ये


मम प्राणानाम् उत्सर्गो भवति मम प्रस्थानकालश्चोपातिष्ठत्।


यतो ऽस्माकं प्रभु र्यीशुख्रीष्टो मां यत् ज्ञापितवान् तदनुसाराद् दूष्यमेतत् मया शीघ्रं त्यक्तव्यम् इति जानामि।


मेषवत्सस्य रक्तेन स्वसाक्ष्यवचनेन च। ते तु निर्जितवन्तस्तं न च स्नेहम् अकुर्व्वत। प्राणोष्वपि स्वकीयेषु मरणस्यैव सङ्कटे।


त्वं मम सहिष्णुतासूचकं वाक्यं रक्षितवानसि तत्कारणात् पृथिवीनिवासिनां परीक्षार्थं कृत्स्नं जगद् येनागामिपरीक्षादिनेनाक्रमिष्यते तस्माद् अहमपि त्वां रक्षिष्यामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos