Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 20:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 अधुना पश्यत येषां समीपेऽहम् ईश्वरीयराज्यस्य सुसंवादं प्रचार्य्य भ्रमणं कृतवान् एतादृशा यूयं मम वदनं पुन र्द्रष्टुं न प्राप्स्यथ एतदप्यहं जानामि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অধুনা পশ্যত যেষাং সমীপেঽহম্ ঈশ্ৱৰীযৰাজ্যস্য সুসংৱাদং প্ৰচাৰ্য্য ভ্ৰমণং কৃতৱান্ এতাদৃশা যূযং মম ৱদনং পুন ৰ্দ্ৰষ্টুং ন প্ৰাপ্স্যথ এতদপ্যহং জানামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অধুনা পশ্যত যেষাং সমীপেঽহম্ ঈশ্ৱরীযরাজ্যস্য সুসংৱাদং প্রচার্য্য ভ্রমণং কৃতৱান্ এতাদৃশা যূযং মম ৱদনং পুন র্দ্রষ্টুং ন প্রাপ্স্যথ এতদপ্যহং জানামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အဓုနာ ပၑျတ ယေၐာံ သမီပေ'ဟမ် ဤၑွရီယရာဇျသျ သုသံဝါဒံ ပြစာရျျ ဘြမဏံ ကၖတဝါန် ဧတာဒၖၑာ ယူယံ မမ ဝဒနံ ပုန ရ္ဒြၐ္ဋုံ န ပြာပ္သျထ ဧတဒပျဟံ ဇာနာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 adhunA pazyata yESAM samIpE'ham IzvarIyarAjyasya susaMvAdaM pracAryya bhramaNaM kRtavAn EtAdRzA yUyaM mama vadanaM puna rdraSTuM na prApsyatha EtadapyahaM jAnAmi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 અધુના પશ્યત યેષાં સમીપેઽહમ્ ઈશ્વરીયરાજ્યસ્ય સુસંવાદં પ્રચાર્ય્ય ભ્રમણં કૃતવાન્ એતાદૃશા યૂયં મમ વદનં પુન ર્દ્રષ્ટું ન પ્રાપ્સ્યથ એતદપ્યહં જાનામિ|

Ver Capítulo Copiar




प्रेरिता 20:25
13 Referencias Cruzadas  

गत्वा गत्वा स्वर्गस्य राजत्वं सविधमभवत्, एतां कथां प्रचारयत।


मार्गपार्श्वे बीजान्युप्तानि तस्यार्थ एषः, यदा कश्चित् राज्यस्य कथां निशम्य न बुध्यते, तदा पापात्मागत्य तदीयमनस उप्तां कथां हरन् नयति।


तदानीं स कथितवान्, निजभाण्डागारात् नवीनपुरातनानि वस्तूनि निर्गमयति यो गृहस्थः स इव स्वर्गराज्यमधि शिक्षिताः स्वर्व उपदेष्टारः।


अनन्तरं यीशुः सुसंवादं प्रचारयन् एतां कथां कथयितुम् आरेभे, मनांसि परावर्त्तयत, स्वर्गीयराजत्वं सविधमभवत्।


अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।


योहन आगमनपर्य्यनतं युष्माकं समीपे व्यवस्थाभविष्यद्वादिनां लेखनानि चासन् ततः प्रभृति ईश्वरराज्यस्य सुसंवादः प्रचरति, एकैको लोकस्तन्मध्यं यत्नेन प्रविशति च।


तदा यीशुरुवाच, मृता मृतान् श्मशाने स्थापयन्तु किन्तु त्वं गत्वेश्वरीयराज्यस्य कथां प्रचारय।


पुन र्मम मुखं न द्रक्ष्यथ विशेषत एषा या कथा तेनाकथि तत्कारणात् शोकं विलापञ्च कृत्वा कण्ठं धृत्वा चुम्बितवन्तः। पश्चात् ते तं पोतं नीतवन्तः।


निर्विघ्नम् अतिशयनिःक्षोभम् ईश्वरीयराजत्वस्य कथां प्रचारयन् प्रभौ यीशौ ख्रीष्टे कथाः समुपादिशत्। इति॥


किन्त्वीश्वरस्य राज्यस्य यीशुख्रीष्टस्य नाम्नश्चाख्यानप्रचारिणः फिलिपस्य कथायां विश्वस्य तेषां स्त्रीपुरुषोभयलोका मज्जिता अभवन्।


किन्त्विदानीम् अत्र प्रदेशेषु मया न गतं स्थानं किमपि नावशिष्यते युष्मत्समीपं गन्तुं बहुवत्सरानारभ्य मामकीनाकाङ्क्षा च विद्यत इति हेतोः


तदानीं यिहूदादेशस्थानां ख्रीष्टस्य समितीनां लोकाः साक्षात् मम परिचयमप्राप्य केवलं जनश्रुतिमिमां लब्धवन्तः,


युष्माकं लायदिकेयास्थभ्रातृणाञ्च कृते यावन्तो भ्रातरश्च मम शारीरिकमुखं न दृष्टवन्तस्तेषां कृते मम कियान् यत्नो भवति तद् युष्मान् ज्ञापयितुम् इच्छामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos