Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 20:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 कामपि हितकथाां न गोपायितवान् तां प्रचार्य्य सप्रकाशं गृहे गृहे समुपदिश्येश्वरं प्रति मनः परावर्त्तनीयं प्रभौ यीशुख्रीष्टे विश्वसनीयं

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 কামপি হিতকথাाং ন গোপাযিতৱান্ তাং প্ৰচাৰ্য্য সপ্ৰকাশং গৃহে গৃহে সমুপদিশ্যেশ্ৱৰং প্ৰতি মনঃ পৰাৱৰ্ত্তনীযং প্ৰভৌ যীশুখ্ৰীষ্টে ৱিশ্ৱসনীযং

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 কামপি হিতকথাाং ন গোপাযিতৱান্ তাং প্রচার্য্য সপ্রকাশং গৃহে গৃহে সমুপদিশ্যেশ্ৱরং প্রতি মনঃ পরাৱর্ত্তনীযং প্রভৌ যীশুখ্রীষ্টে ৱিশ্ৱসনীযং

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ကာမပိ ဟိတကထာाံ န ဂေါပါယိတဝါန် တာံ ပြစာရျျ သပြကာၑံ ဂၖဟေ ဂၖဟေ သမုပဒိၑျေၑွရံ ပြတိ မနး ပရာဝရ္တ္တနီယံ ပြဘော် ယီၑုခြီၐ္ဋေ ဝိၑွသနီယံ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 kAmapi hitakathAाM na gOpAyitavAn tAM pracAryya saprakAzaM gRhE gRhE samupadizyEzvaraM prati manaH parAvarttanIyaM prabhau yIzukhrISTE vizvasanIyaM

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 કામપિ હિતકથાाં ન ગોપાયિતવાન્ તાં પ્રચાર્ય્ય સપ્રકાશં ગૃહે ગૃહે સમુપદિશ્યેશ્વરં પ્રતિ મનઃ પરાવર્ત્તનીયં પ્રભૌ યીશુખ્રીષ્ટે વિશ્વસનીયં

Ver Capítulo Copiar




प्रेरिता 20:20
18 Referencias Cruzadas  

दृष्टान्तं विना कामपि कथां तेभ्यो न कथितवान् पश्चान् निर्जने स शिष्यान् सर्व्वदृष्टान्तार्थं बोधितवान्।


सर्व्व एकचित्तीभूय दिने दिने मन्दिरे सन्तिष्ठमाना गृहे गृहे च पूपानभञ्जन्त ईश्वरस्य धन्यवादं कुर्व्वन्तो लोकैः समादृताः परमानन्देन सरलान्तःकरणेन भोजनं पानञ्चकुर्व्वन्।


अहं सर्व्वेषां लोकानां रक्तपातदोषाद् यन्निर्दोष आसे तस्याद्य युष्मान् साक्षिणः करोमि।


इति हेतो र्यूयं सचैतन्याः सन्तस्तिष्टत, अहञ्च साश्रुपातः सन् वत्सरत्रयं यावद् दिवानिशं प्रतिजनं बोधयितुं न न्यवर्त्ते तदपि स्मरत।


स्वभार्य्यां ज्ञापयित्वा तन्मूल्यस्यैकांशं सङ्गोप्य स्थापयित्वा तदन्यांशमात्रमानीय प्रेरितानां चरणेषु समर्पितवान्।


ततः परं प्रतिदिनं मन्दिरे गृहे गृहे चाविश्रामम् उपदिश्य यीशुख्रीष्टस्य सुसंवादं प्रचारितवन्तः।


एकैकस्मै तस्यात्मनो दर्शनं परहितार्थं दीयते।


हे भ्रातरः, इदानीं मया यदि युष्मत्समीपं गम्यते तर्हीश्वरीयदर्शनस्य ज्ञानस्य वेश्वरीयादेशस्य वा शिक्षाया वा वाक्यानि न भाषित्वा परभाषां भाषमाणेन मया यूयं किमुपकारिष्यध्वे?


यतोऽहं यद् यत् ज्ञापितस्तदनुसारात् युष्मासु मुख्यां यां शिक्षां समार्पयं सेयं, शास्त्रानुसारात् ख्रीष्टोऽस्माकं पापमोचनार्थं प्राणान् त्यक्तवान्,


हे भ्रातरः, शेषे वदामि यूयं प्रभावानन्दत। पुनः पुनरेकस्य वचो लेखनं मम क्लेशदं नहि युष्मदर्थञ्च भ्रमनाशकं भवति।


तस्माद् वयं तमेव घोषयन्तो यद् एकैकं मानवं सिद्धीभूतं ख्रीष्टे स्थापयेम तदर्थमेकैकं मानवं प्रबोधयामः पूर्णज्ञानेन चैकैकं मानवं उपदिशामः।


त्वं वाक्यं घोषय कालेऽकाले चोत्सुको भव पूर्णया सहिष्णुतया शिक्षया च लोकान् प्रबोधय भर्त्सय विनयस्व च।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos