Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 20:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 ते च तं जीवन्तं युवानं गृहीत्वा गत्वा परमाप्यायिता जाताः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তে চ তং জীৱন্তং যুৱানং গৃহীৎৱা গৎৱা পৰমাপ্যাযিতা জাতাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তে চ তং জীৱন্তং যুৱানং গৃহীৎৱা গৎৱা পরমাপ্যাযিতা জাতাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တေ စ တံ ဇီဝန္တံ ယုဝါနံ ဂၖဟီတွာ ဂတွာ ပရမာပျာယိတာ ဇာတား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tE ca taM jIvantaM yuvAnaM gRhItvA gatvA paramApyAyitA jAtAH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 તે ચ તં જીવન્તં યુવાનં ગૃહીત્વા ગત્વા પરમાપ્યાયિતા જાતાઃ|

Ver Capítulo Copiar




प्रेरिता 20:12
10 Referencias Cruzadas  

पश्चात् स पुनश्चोपरि गत्वा पूपान् भंक्त्वा प्रभातं यावत् कथोपकथने कृत्वा प्रस्थितवान्।


अनन्तरं वयं पोतेनाग्रसरा भूत्वास्मनगरम् उत्तीर्य्य पौलं ग्रहीतुं मतिम् अकुर्म्म यतः स तत्र पद्भ्यां व्रजितुं मतिं कृत्वेति निरूपितवान्।


यतो वयम् ईश्वरात् सान्त्वनां प्राप्य तया सान्त्वनया यत् सर्व्वविधक्लिष्टान् लोकान् सान्त्वयितुं शक्नुयाम तदर्थं सोऽस्माकं सर्व्वक्लेशसमयेऽस्मान् सान्त्वयति।


यूयं यद् अस्माकम् अवस्थां जानीथ युष्माकं मनांसि च यत् सान्त्वनां लभन्ते तदर्थमेवाहं युष्माकं सन्निधिं तं प्रेषितवान।


स्वभ्रातरं ख्रीष्टस्य सुसंवादे सहकारिणञ्चेश्वरस्य परिचारकं तीमथियं युष्मत्समीपम् अप्रेषयं।


अतो यूयम् एताभिः कथाभिः परस्परं सान्त्वयत।


अतएव यूयं यद्वत् कुरुथ तद्वत् परस्परं सान्त्वयत सुस्थिरीकुरुध्वञ्च।


हे भ्रातरः, युष्मान् विनयामहे यूयम् अविहिताचारिणो लोकान् भर्त्सयध्वं, क्षुद्रमनसः सान्त्वयत, दुर्ब्बलान् उपकुरुत, सर्व्वान् प्रति सहिष्णवो भवत च।


अस्माकं प्रभु र्यीशुख्रीष्टस्तात ईश्वरश्चार्थतो यो युष्मासु प्रेम कृतवान् नित्याञ्च सान्त्वनाम् अनुग्रहेणोत्तमप्रत्याशाञ्च युष्मभ्यं दत्तवान्


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos