Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 20:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 पश्चात् स पुनश्चोपरि गत्वा पूपान् भंक्त्वा प्रभातं यावत् कथोपकथने कृत्वा प्रस्थितवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 পশ্চাৎ স পুনশ্চোপৰি গৎৱা পূপান্ ভংক্ত্ৱা প্ৰভাতং যাৱৎ কথোপকথনে কৃৎৱা প্ৰস্থিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 পশ্চাৎ স পুনশ্চোপরি গৎৱা পূপান্ ভংক্ত্ৱা প্রভাতং যাৱৎ কথোপকথনে কৃৎৱা প্রস্থিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ပၑ္စာတ် သ ပုနၑ္စောပရိ ဂတွာ ပူပါန် ဘံက္တွာ ပြဘာတံ ယာဝတ် ကထောပကထနေ ကၖတွာ ပြသ္ထိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 pazcAt sa punazcOpari gatvA pUpAn bhaMktvA prabhAtaM yAvat kathOpakathanE kRtvA prasthitavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 પશ્ચાત્ સ પુનશ્ચોપરિ ગત્વા પૂપાન્ ભંક્ત્વા પ્રભાતં યાવત્ કથોપકથને કૃત્વા પ્રસ્થિતવાન્|

Ver Capítulo Copiar




प्रेरिता 20:11
4 Referencias Cruzadas  

प्रेरितानाम् उपदेशे सङ्गतौ पूपभञ्जने प्रार्थनासु च मनःसंयोगं कृत्वातिष्ठन्।


ते च तं जीवन्तं युवानं गृहीत्वा गत्वा परमाप्यायिता जाताः।


सप्ताहस्य प्रथमदिने पूपान् भंक्तु शिष्येषु मिलितेषु पौलः परदिने तस्मात् प्रस्थातुम् उद्यतः सन् तदह्नि प्रायेण क्षपाया यामद्वयं यावत् शिष्येभ्यो धर्म्मकथाम् अकथयत्।


उतुखनामा कश्चन युवा च वातायन उपविशन् घोरतरनिद्राग्रस्तो ऽभूत् तदा पौलेन बहुक्षणं कथायां प्रचारितायां निद्रामग्नः स तस्माद् उपरिस्थतृतीयप्रकोष्ठाद् अपतत्, ततो लोकास्तं मृतकल्पं धृत्वोदतोलयन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos