Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 2:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 सर्व्वएव विस्मयापन्ना आश्चर्य्यान्विताश्च सन्तः परस्परं उक्तवन्तः पश्यत ये कथां कथयन्ति ते सर्व्वे गालीलीयलोकाः किं न भवन्ति?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 সৰ্ৱ্ৱএৱ ৱিস্মযাপন্না আশ্চৰ্য্যান্ৱিতাশ্চ সন্তঃ পৰস্পৰং উক্তৱন্তঃ পশ্যত যে কথাং কথযন্তি তে সৰ্ৱ্ৱে গালীলীযলোকাঃ কিং ন ভৱন্তি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 সর্ৱ্ৱএৱ ৱিস্মযাপন্না আশ্চর্য্যান্ৱিতাশ্চ সন্তঃ পরস্পরং উক্তৱন্তঃ পশ্যত যে কথাং কথযন্তি তে সর্ৱ্ৱে গালীলীযলোকাঃ কিং ন ভৱন্তি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 သရွွဧဝ ဝိသ္မယာပန္နာ အာၑ္စရျျာနွိတာၑ္စ သန္တး ပရသ္ပရံ ဥက္တဝန္တး ပၑျတ ယေ ကထာံ ကထယန္တိ တေ သရွွေ ဂါလီလီယလောကား ကိံ န ဘဝန္တိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 sarvvaEva vismayApannA AzcaryyAnvitAzca santaH parasparaM uktavantaH pazyata yE kathAM kathayanti tE sarvvE gAlIlIyalOkAH kiM na bhavanti?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 સર્વ્વએવ વિસ્મયાપન્ના આશ્ચર્ય્યાન્વિતાશ્ચ સન્તઃ પરસ્પરં ઉક્તવન્તઃ પશ્યત યે કથાં કથયન્તિ તે સર્વ્વે ગાલીલીયલોકાઃ કિં ન ભવન્તિ?

Ver Capítulo Copiar




प्रेरिता 2:7
12 Referencias Cruzadas  

तत्र लोकोः कथयामासुः, एष गालील्प्रदेशीय-नासरतीय-भविष्यद्वादी यीशुः।


क्षणात् परं तिष्ठन्तो जना एत्य पितरम् अवदन्, त्वमवश्यं तेषामेक इति त्वदुच्चारणमेव द्योतयति।


तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः।


तेनैव सर्व्वे चमत्कृत्य परस्परं कथयाञ्चक्रिरे, अहो किमिदं? कीदृशोऽयं नव्य उपदेशः? अनेन प्रभावेनापवित्रभूतेष्वाज्ञापितेषु ते तदाज्ञानुवर्त्तिनो भवन्ति।


ततः स तत्क्षणम् उत्थाय शय्यां गृहीत्वा सर्व्वेषां साक्षात् जगाम; सर्व्वे विस्मिता एतादृशं कर्म्म वयम् कदापि नापश्याम, इमां कथां कथयित्वेश्वरं धन्यमब्रुवन्।


ततस्ते व्याहरन् त्वमपि किं गालीलीयलोकः? विविच्य पश्य गलीलि कोपि भविष्यद्वादी नोत्पद्यते।


हे गालीलीयलोका यूयं किमर्थं गगणं प्रति निरीक्ष्य दण्डायमानास्तिष्ठथ? युष्माकं समीपात् स्वर्गं नीतो यो यीशुस्तं यूयं यथा स्वर्गम् आरोहन्तम् अदर्शम् तथा स पुनश्चागमिष्यति।


इत्थं ते सर्व्वएव विस्मयापन्नाः सन्दिग्धचित्ताः सन्तः परस्परमूचुः, अस्य को भावः?


तर्हि वयं प्रत्येकशः स्वस्वजन्मदेशीयभाषाभिः कथा एतेषां शृणुमः किमिदं?


मन्दिरस्य सुन्दरे द्वारे य उपविश्य भिक्षितवान् सएवायम् इति ज्ञात्वा तं प्रति तया घटनया चमत्कृता विस्मयापन्नाश्चाभवन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos