Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 2:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 तस्याः कथायाः किंवदन्त्या जातत्वात् सर्व्वे लोका मिलित्वा निजनिजभाषया शिष्याणां कथाकथनं श्रुत्वा समुद्विग्ना अभवन्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তস্যাঃ কথাযাঃ কিংৱদন্ত্যা জাতৎৱাৎ সৰ্ৱ্ৱে লোকা মিলিৎৱা নিজনিজভাষযা শিষ্যাণাং কথাকথনং শ্ৰুৎৱা সমুদ্ৱিগ্না অভৱন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তস্যাঃ কথাযাঃ কিংৱদন্ত্যা জাতৎৱাৎ সর্ৱ্ৱে লোকা মিলিৎৱা নিজনিজভাষযা শিষ্যাণাং কথাকথনং শ্রুৎৱা সমুদ্ৱিগ্না অভৱন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တသျား ကထာယား ကိံဝဒန္တျာ ဇာတတွာတ် သရွွေ လောကာ မိလိတွာ နိဇနိဇဘာၐယာ ၑိၐျာဏာံ ကထာကထနံ ၑြုတွာ သမုဒွိဂ္နာ အဘဝန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tasyAH kathAyAH kiMvadantyA jAtatvAt sarvvE lOkA militvA nijanijabhASayA ziSyANAM kathAkathanaM zrutvA samudvignA abhavan|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 તસ્યાઃ કથાયાઃ કિંવદન્ત્યા જાતત્વાત્ સર્વ્વે લોકા મિલિત્વા નિજનિજભાષયા શિષ્યાણાં કથાકથનં શ્રુત્વા સમુદ્વિગ્ના અભવન્|

Ver Capítulo Copiar




प्रेरिता 2:6
6 Referencias Cruzadas  

तदा हेरोद् राजा कथामेतां निशम्य यिरूशालम्नगरस्थितैः सर्व्वमानवैः सार्द्धम् उद्विज्य


सूर्य्यचन्द्रनक्षत्रेषु लक्षणादि भविष्यन्ति, भुवि सर्व्वदेशीयानां दुःखं चिन्ता च सिन्धौ वीचीनां तर्जनं गर्जनञ्च भविष्यन्ति।


एतस्मिन्नेव समयेऽकस्माद् आकाशात् प्रचण्डात्युग्रवायोः शब्दवद् एकः शब्द आगत्य यस्मिन् गृहे त उपाविशन् तद् गृहं समस्तं व्याप्नोत्।


यः खञ्जः स्वस्थोभवत् तेन पितरयोहनोः करयोर्ध्टतयोः सतोः सर्व्वे लोका सन्निधिम् आगच्छन्।


यस्माद् अत्र कार्य्यसाधनार्थं ममान्तिके बृहद् द्वारं मुक्तं बहवो विपक्षा अपि विद्यन्ते।


अपरञ्च ख्रीष्टस्य सुसंवादघोषणार्थं मयि त्रोयानगरमागते प्रभोः कर्म्मणे च मदर्थं द्वारे मुक्ते


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos