Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 19:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 तादृशीं कथां श्रुत्वा ते प्रभो र्यीशुख्रीष्टस्य नाम्ना मज्जिता अभवन्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তাদৃশীং কথাং শ্ৰুৎৱা তে প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য নাম্না মজ্জিতা অভৱন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তাদৃশীং কথাং শ্রুৎৱা তে প্রভো র্যীশুখ্রীষ্টস্য নাম্না মজ্জিতা অভৱন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တာဒၖၑီံ ကထာံ ၑြုတွာ တေ ပြဘော ရျီၑုခြီၐ္ဋသျ နာမ္နာ မဇ္ဇိတာ အဘဝန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tAdRzIM kathAM zrutvA tE prabhO ryIzukhrISTasya nAmnA majjitA abhavan|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તાદૃશીં કથાં શ્રુત્વા તે પ્રભો ર્યીશુખ્રીષ્ટસ્ય નામ્ના મજ્જિતા અભવન્|

Ver Capítulo Copiar




प्रेरिता 19:5
7 Referencias Cruzadas  

ततः प्रभो र्नाम्ना मज्जिता भवतेति तानाज्ञापयत्। अनन्तरं ते स्वैः सार्द्धं कतिपयदिनानि स्थातुं प्रार्थयन्त।


ततः पितरः प्रत्यवदद् यूयं सर्व्वे स्वं स्वं मनः परिवर्त्तयध्वं तथा पापमोचनार्थं यीशुख्रीष्टस्य नाम्ना मज्जिताश्च भवत, तस्माद् दानरूपं परित्रम् आत्मानं लप्स्यथ।


किन्त्वीश्वरस्य राज्यस्य यीशुख्रीष्टस्य नाम्नश्चाख्यानप्रचारिणः फिलिपस्य कथायां विश्वस्य तेषां स्त्रीपुरुषोभयलोका मज्जिता अभवन्।


यतस्ते पुरा केवलप्रभुयीशो र्नाम्ना मज्जितमात्रा अभवन्, न तु तेषां मध्ये कमपि प्रति पवित्रस्यात्मन आविर्भावो जातः।


सर्व्वे मूसामुद्दिश्य मेघसमुद्रयो र्मज्जिता बभूवुः


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos