Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 19:34 - सत्यवेदः। Sanskrit NT in Devanagari

34 किन्तु स यिहूदीयलोक इति निश्चिते सति इफिषीयानाम् अर्त्तिमी देवी महतीति वाक्यं प्रायेण पञ्च दण्डान् यावद् एकस्वरेण लोकनिवहैः प्रोक्तं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 কিন্তু স যিহূদীযলোক ইতি নিশ্চিতে সতি ইফিষীযানাম্ অৰ্ত্তিমী দেৱী মহতীতি ৱাক্যং প্ৰাযেণ পঞ্চ দণ্ডান্ যাৱদ্ একস্ৱৰেণ লোকনিৱহৈঃ প্ৰোক্তং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 কিন্তু স যিহূদীযলোক ইতি নিশ্চিতে সতি ইফিষীযানাম্ অর্ত্তিমী দেৱী মহতীতি ৱাক্যং প্রাযেণ পঞ্চ দণ্ডান্ যাৱদ্ একস্ৱরেণ লোকনিৱহৈঃ প্রোক্তং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ကိန္တု သ ယိဟူဒီယလောက ဣတိ နိၑ္စိတေ သတိ ဣဖိၐီယာနာမ် အရ္တ္တိမီ ဒေဝီ မဟတီတိ ဝါကျံ ပြာယေဏ ပဉ္စ ဒဏ္ဍာန် ယာဝဒ် ဧကသွရေဏ လောကနိဝဟဲး ပြောက္တံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 kintu sa yihUdIyalOka iti nizcitE sati iphiSIyAnAm arttimI dEvI mahatIti vAkyaM prAyENa panjca daNPAn yAvad EkasvarENa lOkanivahaiH prOktaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 કિન્તુ સ યિહૂદીયલોક ઇતિ નિશ્ચિતે સતિ ઇફિષીયાનામ્ અર્ત્તિમી દેવી મહતીતિ વાક્યં પ્રાયેણ પઞ્ચ દણ્ડાન્ યાવદ્ એકસ્વરેણ લોકનિવહૈઃ પ્રોક્તં|

Ver Capítulo Copiar




प्रेरिता 19:34
10 Referencias Cruzadas  

अपरं प्रार्थनाकाले देवपूजकाइव मुधा पुनरुक्तिं मा कुरु, यस्मात् ते बोधन्ते, बहुवारं कथायां कथितायां तेषां प्रार्थना ग्राहिष्यते।


ततः शासकानां निकटं नीत्वा रोमिलोका वयम् अस्माकं यद् व्यवहरणं ग्रहीतुम् आचरितुञ्च निषिद्धं,


तत्कारणमिदं, अर्त्तिमीदेव्या रूप्यमन्दिरनिर्म्माणेन सर्व्वेषां शिल्पिनां यथेष्टलाभम् अजनयत् यो दीमीत्रियनामा नाडीन्धमः


किन्तु हस्तनिर्म्मितेश्वरा ईश्वरा नहि पौलनाम्ना केनचिज्जनेन कथामिमां व्याहृत्य केवलेफिषनगरे नहि प्रायेण सर्व्वस्मिन् आशियादेशे प्रवृत्तिं ग्राहयित्वा बहुलोकानां शेमुषी परावर्त्तिता, एतद् युष्माभि र्दृश्यते श्रूयते च।


एतादृशीं कथां श्रुत्वा ते महाक्रोधान्विताः सन्त उच्चैःकारं कथितवन्त इफिषीयानाम् अर्त्तिमी देवी महती भवति।


ततः परं जनतामध्याद् यिहूदीयैर्बहिष्कृतः सिकन्दरो हस्तेन सङ्केतं कृत्वा लोकेभ्य उत्तरं दातुमुद्यतवान्,


ततो नगराधिपतिस्तान् स्थिरान् कृत्वा कथितवान् हे इफिषायाः सर्व्वे लोका आकर्णयत, अर्तिमीमहादेव्या महादेवात् पतितायास्तत्प्रतिमायाश्च पूजनम इफिषनगरस्थाः सर्व्वे लोकाः कुर्व्वन्ति, एतत् के न जानन्ति?


तथा परदारगमनं प्रतिषेधन् स्वयं किं परदारान् गच्छसि? तथा त्वं स्वयं प्रतिमाद्वेषी सन् किं मन्दिरस्य द्रव्याणि हरसि?


यश्च नागस्तस्मै पशवे सामर्थ्यं दत्तवान् सर्व्वे तं प्राणमन् पशुमपि प्रणमन्तो ऽकथयन्, को विद्यते पशोस्तुल्यस्तेन को योद्धुमर्हति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos