Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 19:33 - सत्यवेदः। Sanskrit NT in Devanagari

33 ततः परं जनतामध्याद् यिहूदीयैर्बहिष्कृतः सिकन्दरो हस्तेन सङ्केतं कृत्वा लोकेभ्य उत्तरं दातुमुद्यतवान्,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 ততঃ পৰং জনতামধ্যাদ্ যিহূদীযৈৰ্বহিষ্কৃতঃ সিকন্দৰো হস্তেন সঙ্কেতং কৃৎৱা লোকেভ্য উত্তৰং দাতুমুদ্যতৱান্,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 ততঃ পরং জনতামধ্যাদ্ যিহূদীযৈর্বহিষ্কৃতঃ সিকন্দরো হস্তেন সঙ্কেতং কৃৎৱা লোকেভ্য উত্তরং দাতুমুদ্যতৱান্,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 တတး ပရံ ဇနတာမဓျာဒ် ယိဟူဒီယဲရ္ဗဟိၐ္ကၖတး သိကန္ဒရော ဟသ္တေန သင်္ကေတံ ကၖတွာ လောကေဘျ ဥတ္တရံ ဒါတုမုဒျတဝါန်,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 tataH paraM janatAmadhyAd yihUdIyairbahiSkRtaH sikandarO hastEna sagkEtaM kRtvA lOkEbhya uttaraM dAtumudyatavAn,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 તતઃ પરં જનતામધ્યાદ્ યિહૂદીયૈર્બહિષ્કૃતઃ સિકન્દરો હસ્તેન સઙ્કેતં કૃત્વા લોકેભ્ય ઉત્તરં દાતુમુદ્યતવાન્,

Ver Capítulo Copiar




प्रेरिता 19:33
11 Referencias Cruzadas  

स बहिरागतो यदा किमपि वाक्यं वक्तुमशक्तः सङ्केतं कृत्वा निःशब्दस्तस्यौ तदा मध्येमन्दिरं कस्यचिद् दर्शनं तेन प्राप्तम् इति सर्व्वे बुबुधिरे।


पितरो द्वारमाहतवान् एतस्मिन्नन्तरे द्वारं मोचयित्वा पितरं दृष्ट्वा विस्मयं प्राप्ताः।


अतः पौल उत्तिष्ठन् हस्तेन सङ्केतं कुर्व्वन् कथितवान् हे इस्रायेलीयमनुष्या ईश्वरपरायणाः सर्व्वे लोका यूयम् अवधद्धं।


किन्तु स यिहूदीयलोक इति निश्चिते सति इफिषीयानाम् अर्त्तिमी देवी महतीति वाक्यं प्रायेण पञ्च दण्डान् यावद् एकस्वरेण लोकनिवहैः प्रोक्तं।


तेनानुज्ञातः पौलः सोपानोपरि तिष्ठन् हस्तेनेङ्गितं कृतवान्, तस्मात् सर्व्वे सुस्थिरा अभवन्। तदा पौल इब्रीयभाषया कथयितुम् आरभत,


अधिपतौ कथां कथयितुं पौलं प्रतीङ्गितं कृतवति स कथितवान् भवान् बहून् वत्सरान् यावद् एतद्देशस्य शासनं करोतीति विज्ञाय प्रत्युत्तरं दातुम् अक्षोभोऽभवम्।


युष्मान् सर्व्वान् अधि मम तादृशो भावो यथार्थो यतोऽहं कारावस्थायां प्रत्युत्तरकरणे सुसंवादस्य प्रामाण्यकरणे च युष्मान् सर्व्वान् मया सार्द्धम् एकानुग्रहस्य भागिनो मत्वा स्वहृदये धारयामि।


हुमिनायसिकन्दरौ तेषां यौ द्वौ जनौ, तौ यद् धर्म्मनिन्दां पुन र्न कर्त्तुं शिक्षेते तदर्थं मया शयतानस्य करे समर्पितौ।


कांस्यकारः सिकन्दरो मम बह्वनिष्टं कृतवान् प्रभुस्तस्य कर्म्मणां समुचितफलं ददातु।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos