Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 19:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 एतादृशीं कथां श्रुत्वा ते महाक्रोधान्विताः सन्त उच्चैःकारं कथितवन्त इफिषीयानाम् अर्त्तिमी देवी महती भवति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 এতাদৃশীং কথাং শ্ৰুৎৱা তে মহাক্ৰোধান্ৱিতাঃ সন্ত উচ্চৈঃকাৰং কথিতৱন্ত ইফিষীযানাম্ অৰ্ত্তিমী দেৱী মহতী ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 এতাদৃশীং কথাং শ্রুৎৱা তে মহাক্রোধান্ৱিতাঃ সন্ত উচ্চৈঃকারং কথিতৱন্ত ইফিষীযানাম্ অর্ত্তিমী দেৱী মহতী ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ဧတာဒၖၑီံ ကထာံ ၑြုတွာ တေ မဟာကြောဓာနွိတား သန္တ ဥစ္စဲးကာရံ ကထိတဝန္တ ဣဖိၐီယာနာမ် အရ္တ္တိမီ ဒေဝီ မဟတီ ဘဝတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 EtAdRzIM kathAM zrutvA tE mahAkrOdhAnvitAH santa uccaiHkAraM kathitavanta iphiSIyAnAm arttimI dEvI mahatI bhavati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 એતાદૃશીં કથાં શ્રુત્વા તે મહાક્રોધાન્વિતાઃ સન્ત ઉચ્ચૈઃકારં કથિતવન્ત ઇફિષીયાનામ્ અર્ત્તિમી દેવી મહતી ભવતિ|

Ver Capítulo Copiar




प्रेरिता 19:28
15 Referencias Cruzadas  

अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृशं चुकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास।


तत इफिषनगर उपस्थाय तत्र तौ विसृज्य स्वयं भजनभ्वनं प्रविश्य यिहूदीयैः सह विचारितवान्।


तत्कारणमिदं, अर्त्तिमीदेव्या रूप्यमन्दिरनिर्म्माणेन सर्व्वेषां शिल्पिनां यथेष्टलाभम् अजनयत् यो दीमीत्रियनामा नाडीन्धमः


इमां कथां श्रुत्वा ते मनःसु बिद्धाः सन्तस्तं प्रति दन्तघर्षणम् अकुर्व्वन्।


तस्माद् आनन्दतु स्वर्गो हृष्यन्तां तन्निवामिनः। हा भूमिसागरौ तापो युवामेवाक्रमिष्यति। युवयोरवतीर्णो यत् शैतानो ऽतीव कापनः। अल्पो मे समयो ऽस्त्येतच्चापि तेनावगम्यते॥


यश्च नागस्तस्मै पशवे सामर्थ्यं दत्तवान् सर्व्वे तं प्राणमन् पशुमपि प्रणमन्तो ऽकथयन्, को विद्यते पशोस्तुल्यस्तेन को योद्धुमर्हति।


त एकमन्त्रणा भविष्यन्ति स्वकीयशक्तिप्रभावौ पशवे दास्यन्ति च।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos