Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 19:27 - सत्यवेदः। Sanskrit NT in Devanagari

27 तेनास्माकं वाणिज्यस्य सर्व्वथा हानेः सम्भवनं केवलमिति नहि, आशियादेशस्थै र्वा सर्व्वजगत्स्थै र्लोकैः पूज्या यार्तिमी महादेवी तस्या मन्दिरस्यावज्ञानस्य तस्या ऐश्वर्य्यस्य नाशस्य च सम्भावना विद्यतेे।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 তেনাস্মাকং ৱাণিজ্যস্য সৰ্ৱ্ৱথা হানেঃ সম্ভৱনং কেৱলমিতি নহি, আশিযাদেশস্থৈ ৰ্ৱা সৰ্ৱ্ৱজগৎস্থৈ ৰ্লোকৈঃ পূজ্যা যাৰ্তিমী মহাদেৱী তস্যা মন্দিৰস্যাৱজ্ঞানস্য তস্যা ঐশ্ৱৰ্য্যস্য নাশস্য চ সম্ভাৱনা ৱিদ্যতেे|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 তেনাস্মাকং ৱাণিজ্যস্য সর্ৱ্ৱথা হানেঃ সম্ভৱনং কেৱলমিতি নহি, আশিযাদেশস্থৈ র্ৱা সর্ৱ্ৱজগৎস্থৈ র্লোকৈঃ পূজ্যা যার্তিমী মহাদেৱী তস্যা মন্দিরস্যাৱজ্ঞানস্য তস্যা ঐশ্ৱর্য্যস্য নাশস্য চ সম্ভাৱনা ৱিদ্যতেे|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တေနာသ္မာကံ ဝါဏိဇျသျ သရွွထာ ဟာနေး သမ္ဘဝနံ ကေဝလမိတိ နဟိ, အာၑိယာဒေၑသ္ထဲ ရွာ သရွွဇဂတ္သ္ထဲ ရ္လောကဲး ပူဇျာ ယာရ္တိမီ မဟာဒေဝီ တသျာ မန္ဒိရသျာဝဇ္ဉာနသျ တသျာ အဲၑွရျျသျ နာၑသျ စ သမ္ဘာဝနာ ဝိဒျတေे၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tEnAsmAkaM vANijyasya sarvvathA hAnEH sambhavanaM kEvalamiti nahi, AziyAdEzasthai rvA sarvvajagatsthai rlOkaiH pUjyA yArtimI mahAdEvI tasyA mandirasyAvajnjAnasya tasyA aizvaryyasya nAzasya ca sambhAvanA vidyatEे|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 તેનાસ્માકં વાણિજ્યસ્ય સર્વ્વથા હાનેઃ સમ્ભવનં કેવલમિતિ નહિ, આશિયાદેશસ્થૈ ર્વા સર્વ્વજગત્સ્થૈ ર્લોકૈઃ પૂજ્યા યાર્તિમી મહાદેવી તસ્યા મન્દિરસ્યાવજ્ઞાનસ્ય તસ્યા ઐશ્વર્ય્યસ્ય નાશસ્ય ચ સમ્ભાવના વિદ્યતેे|

Ver Capítulo Copiar




प्रेरिता 19:27
11 Referencias Cruzadas  

हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं मनुजानां समक्षं स्वर्गद्वारं रुन्ध, यूयं स्वयं तेन न प्रविशथ, प्रविविक्षूनपि वारयथ। वत कपटिन उपाध्यायाः फिरूशिनश्च यूयं छलाद् दीर्घं प्रार्थ्य विधवानां सर्व्वस्वं ग्रसथ, युष्माकं घोरतरदण्डो भविष्यति।


अपरं सर्व्वदेशीयलोकान् प्रतिमाक्षी भवितुं राजस्य शुभसमाचारः सर्व्वजगति प्रचारिष्यते, एतादृशि सति युगान्त उपस्थास्यति।


इत्थं वत्सरद्वयं गतं तस्माद् आशियादेशनिवासिनः सर्व्वे यिहूदीया अन्यदेशीयलोकाश्च प्रभो र्यीशोः कथाम् अश्रौषन्।


सर्व्वेष्वेतेषु कर्म्मसु सम्पन्नेषु सत्सु पौलो माकिदनियाखायादेशाभ्यां यिरूशालमं गन्तुं मतिं कृत्वा कथितवान् तत्स्थानं यात्रायां कृतायां सत्यां मया रोमानगरं द्रष्टव्यं।


तादृशाद् भावाद् ईर्ष्याविरोधापवाददुष्टासूया भ्रष्टमनसां सत्यज्ञानहीनानाम् ईश्वरभक्तिं लाभोपायम् इव मन्यमानानां लोकानां विवादाश्च जायन्ते तादृशेभ्यो लोकेभ्यस्त्वं पृथक् तिष्ठ।


वयम् ईश्वरात् जाताः किन्तु कृत्स्नः संसारः पापात्मनो वशं गतो ऽस्तीति जानीमः।


मयि निरीक्षमाणे तस्य शिरसाम् एकम् अन्तकाघातेन छेदितमिवादृश्यत, किन्तु तस्यान्तकक्षतस्य प्रतीकारो ऽक्रियत ततः कृत्स्नो नरलोकस्तं पशुमधि चमत्कारं गतः,


ततो जगतः सृष्टिकालात् छेदितस्य मेषवत्सस्य जीवनपुस्तके यावतां नामानि लिखितानि न विद्यन्ते ते पृथिवीनिवासिनः सर्व्वे तं पशुं प्रणंस्यन्ति।


तत्पश्चाद् तृतीयो दूत उपस्थायोच्चैरवदत्, यः कश्चित तं शशुं तस्य प्रतिमाञ्च प्रणमति स्वभाले स्वकरे वा कलङ्कं गृह्लाति च


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos