Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 19:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 इत्थं प्रभोः कथा सर्व्वदेशं व्याप्य प्रबला जाता।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ইত্থং প্ৰভোঃ কথা সৰ্ৱ্ৱদেশং ৱ্যাপ্য প্ৰবলা জাতা|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ইত্থং প্রভোঃ কথা সর্ৱ্ৱদেশং ৱ্যাপ্য প্রবলা জাতা|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဣတ္ထံ ပြဘေား ကထာ သရွွဒေၑံ ဝျာပျ ပြဗလာ ဇာတာ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 itthaM prabhOH kathA sarvvadEzaM vyApya prabalA jAtA|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 ઇત્થં પ્રભોઃ કથા સર્વ્વદેશં વ્યાપ્ય પ્રબલા જાતા|

Ver Capítulo Copiar




प्रेरिता 19:20
6 Referencias Cruzadas  

ततो लोका उच्चैःकारं प्रत्यवदन्, एष मनुजरवो न हि, ईश्वरीयरवः।


एनां घटनां दृष्ट्वा स देशाधिपतिः प्रभूपदेशाद् विस्मित्य विश्वासं कृतवान्।


इत्थं वत्सरद्वयं गतं तस्माद् आशियादेशनिवासिनः सर्व्वे यिहूदीया अन्यदेशीयलोकाश्च प्रभो र्यीशोः कथाम् अश्रौषन्।


अपरञ्च ईश्वरस्य कथा देशं व्याप्नोत् विशेषतो यिरूशालमि नगरे शिष्याणां संख्या प्रभूतरूपेणावर्द्धत याजकानां मध्येपि बहवः ख्रीष्टमतग्राहिणोऽभवन्।


हे भ्रातरः, शेषे वदामि, यूयम् अस्मभ्यमिदं प्रार्थयध्वं यत् प्रभो र्वाक्यं युष्माकं मध्ये यथा तथैवान्यत्रापि प्रचरेत् मान्यञ्च भवेत्;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos