Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 19:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 यूयं विश्वस्य पवित्रमात्मानं प्राप्ता न वा? ततस्ते प्रत्यवदन् पवित्र आत्मा दीयते इत्यस्माभिः श्रुतमपि नहि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যূযং ৱিশ্ৱস্য পৱিত্ৰমাত্মানং প্ৰাপ্তা ন ৱা? ততস্তে প্ৰত্যৱদন্ পৱিত্ৰ আত্মা দীযতে ইত্যস্মাভিঃ শ্ৰুতমপি নহি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যূযং ৱিশ্ৱস্য পৱিত্রমাত্মানং প্রাপ্তা ন ৱা? ততস্তে প্রত্যৱদন্ পৱিত্র আত্মা দীযতে ইত্যস্মাভিঃ শ্রুতমপি নহি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယူယံ ဝိၑွသျ ပဝိတြမာတ္မာနံ ပြာပ္တာ န ဝါ? တတသ္တေ ပြတျဝဒန် ပဝိတြ အာတ္မာ ဒီယတေ ဣတျသ္မာဘိး ၑြုတမပိ နဟိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yUyaM vizvasya pavitramAtmAnaM prAptA na vA? tatastE pratyavadan pavitra AtmA dIyatE ityasmAbhiH zrutamapi nahi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 યૂયં વિશ્વસ્ય પવિત્રમાત્માનં પ્રાપ્તા ન વા? તતસ્તે પ્રત્યવદન્ પવિત્ર આત્મા દીયતે ઇત્યસ્માભિઃ શ્રુતમપિ નહિ|

Ver Capítulo Copiar




प्रेरिता 19:2
12 Referencias Cruzadas  

ये तस्मिन् विश्वसन्ति त आत्मानं प्राप्स्यन्तीत्यर्थे स इदं वाक्यं व्याहृतवान् एतत्कालं यावद् यीशु र्विभवं न प्राप्तस्तस्मात् पवित्र आत्मा नादीयत।


पितरस्यैतत्कथाकथनकाले सर्व्वेषां श्रोतृणामुपरि पवित्र आत्मावारोहत्।


तादृशीं कथां श्रुत्वा ते प्रभो र्यीशुख्रीष्टस्य नाम्ना मज्जिता अभवन्।


ईश्वरः कथयामास युगान्तसमये त्वहम्। वर्षिष्यामि स्वमात्मानं सर्व्वप्राण्युपरि ध्रुवम्। भाविवाक्यं वदिष्यन्ति कन्याः पुत्राश्च वस्तुतः। प्रत्यादेशञ्च प्राप्स्यन्ति युष्माकं युवमानवाः। तथा प्राचीनलोकास्तु स्वप्नान् द्रक्ष्यन्ति निश्चितं।


यतो युष्माकं मम च विश्वासेन वयम् उभये यथा शान्तियुक्ता भवाम इति कारणाद्


युष्माकं यानि वपूंसि तानि युष्मदन्तःस्थितस्येश्वराल्लब्धस्य पवित्रस्यात्मनो मन्दिराणि यूयञ्च स्वेषां स्वामिनो नाध्वे किमेतद् युष्माभि र्न ज्ञायते?


यो युष्मभ्यम् आत्मानं दत्तवान् युष्मन्मध्य आश्चर्य्याणि कर्म्माणि च साधितवान् स किं व्यवस्थापालनेन विश्वासवाक्यस्य श्रवणेन वा तत् कृतवान्?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos