Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 19:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 बहवो मायाकर्म्मकारिणः स्वस्वग्रन्थान् आनीय राशीकृत्य सर्व्वेषां समक्षम् अदाहयन्, ततो गणनां कृत्वाबुध्यन्त पञ्चायुतरूप्यमुद्रामूल्यपुस्तकानि दग्धानि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 বহৱো মাযাকৰ্ম্মকাৰিণঃ স্ৱস্ৱগ্ৰন্থান্ আনীয ৰাশীকৃত্য সৰ্ৱ্ৱেষাং সমক্ষম্ অদাহযন্, ততো গণনাং কৃৎৱাবুধ্যন্ত পঞ্চাযুতৰূপ্যমুদ্ৰামূল্যপুস্তকানি দগ্ধানি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 বহৱো মাযাকর্ম্মকারিণঃ স্ৱস্ৱগ্রন্থান্ আনীয রাশীকৃত্য সর্ৱ্ৱেষাং সমক্ষম্ অদাহযন্, ততো গণনাং কৃৎৱাবুধ্যন্ত পঞ্চাযুতরূপ্যমুদ্রামূল্যপুস্তকানি দগ্ধানি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဗဟဝေါ မာယာကရ္မ္မကာရိဏး သွသွဂြန္ထာန် အာနီယ ရာၑီကၖတျ သရွွေၐာံ သမက္ၐမ် အဒါဟယန်, တတော ဂဏနာံ ကၖတွာဗုဓျန္တ ပဉ္စာယုတရူပျမုဒြာမူလျပုသ္တကာနိ ဒဂ္ဓာနိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 bahavO mAyAkarmmakAriNaH svasvagranthAn AnIya rAzIkRtya sarvvESAM samakSam adAhayan, tatO gaNanAM kRtvAbudhyanta panjcAyutarUpyamudrAmUlyapustakAni dagdhAni|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 બહવો માયાકર્મ્મકારિણઃ સ્વસ્વગ્રન્થાન્ આનીય રાશીકૃત્ય સર્વ્વેષાં સમક્ષમ્ અદાહયન્, તતો ગણનાં કૃત્વાબુધ્યન્ત પઞ્ચાયુતરૂપ્યમુદ્રામૂલ્યપુસ્તકાનિ દગ્ધાનિ|

Ver Capítulo Copiar




प्रेरिता 19:19
23 Referencias Cruzadas  

तद्वद् युष्माकं मध्ये यः कश्चिन् मदर्थं सर्व्वस्वं हातुं न शक्नोति स मम शिष्यो भवितुं न शक्ष्यति।


अपरञ्च दशानां रूप्यखण्डानाम् एकखण्डे हारिते प्रदीपं प्रज्वाल्य गृहं सम्मार्ज्य तस्य प्राप्तिं यावद् यत्नेन न गवेषयति, एतादृशी योषित् कास्ते?


इत्थं ते तस्योपद्वीपस्य सर्व्वत्र भ्रमन्तः पाफनगरम् उपस्थिताः; तत्र सुविवेचकेन सर्जियपौलनाम्ना तद्देशाधिपतिना सह भविष्यद्वादिनो वेशधारी बर्यीशुनामा यो मायावी यिहूदी आसीत् तं साक्षात् प्राप्तवतः।


किन्त्विलुमा यं मायाविनं वदन्ति स देशाधिपतिं धर्म्ममार्गाद् बहिर्भूतं कर्त्तुम् अयतत।


येषामनेकेषां लोकानां प्रतीतिरजायत त आगत्य स्वैः कृताः क्रियाः प्रकाशरूपेणाङ्गीकृतवन्तः।


यूयं मम बन्धनस्य दुःखेन दुःखिनो ऽभवत, युष्माकम् उत्तमा नित्या च सम्पत्तिः स्वर्गे विद्यत इति ज्ञात्वा सानन्दं सर्व्वस्वस्यापहरणम् असहध्वञ्च।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos