Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 19:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 इत्युक्त्वा सोपवित्रभूतग्रस्तो मनुष्यो लम्फं कृत्वा तेषामुपरि पतित्वा बलेन तान् जितवान्, तस्मात्ते नग्नाः क्षताङ्गाश्च सन्तस्तस्माद् गेहात् पलायन्त।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ইত্যুক্ত্ৱা সোপৱিত্ৰভূতগ্ৰস্তো মনুষ্যো লম্ফং কৃৎৱা তেষামুপৰি পতিৎৱা বলেন তান্ জিতৱান্, তস্মাত্তে নগ্নাঃ ক্ষতাঙ্গাশ্চ সন্তস্তস্মাদ্ গেহাৎ পলাযন্ত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ইত্যুক্ত্ৱা সোপৱিত্রভূতগ্রস্তো মনুষ্যো লম্ফং কৃৎৱা তেষামুপরি পতিৎৱা বলেন তান্ জিতৱান্, তস্মাত্তে নগ্নাঃ ক্ষতাঙ্গাশ্চ সন্তস্তস্মাদ্ গেহাৎ পলাযন্ত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဣတျုက္တွာ သောပဝိတြဘူတဂြသ္တော မနုၐျော လမ္ဖံ ကၖတွာ တေၐာမုပရိ ပတိတွာ ဗလေန တာန် ဇိတဝါန်, တသ္မာတ္တေ နဂ္နား က္ၐတာင်္ဂါၑ္စ သန္တသ္တသ္မာဒ် ဂေဟာတ် ပလာယန္တ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 ityuktvA sOpavitrabhUtagrastO manuSyO lamphaM kRtvA tESAmupari patitvA balEna tAn jitavAn, tasmAttE nagnAH kSatAggAzca santastasmAd gEhAt palAyanta|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 ઇત્યુક્ત્વા સોપવિત્રભૂતગ્રસ્તો મનુષ્યો લમ્ફં કૃત્વા તેષામુપરિ પતિત્વા બલેન તાન્ જિતવાન્, તસ્માત્તે નગ્નાઃ ક્ષતાઙ્ગાશ્ચ સન્તસ્તસ્માદ્ ગેહાત્ પલાયન્ત|

Ver Capítulo Copiar




प्रेरिता 19:16
8 Referencias Cruzadas  

यीशोः सन्निधिं गत्वा तं भूतग्रस्तम् अर्थाद् बाहिनीभूतग्रस्तं नरं सवस्त्रं सचेतनं समुपविष्टञ्च दृृष्ट्वा बिभ्युः।


यतः स तं मानुषं त्यक्त्वा यातुम् अमेध्यभूतम् आदिदेश; स भूतस्तं मानुषम् असकृद् दधार तस्माल्लोकाः शृङ्खलेन निगडेन च बबन्धुः; स तद् भंक्त्वा भूतवशत्वात् मध्येप्रान्तरं ययौ।


ततः किं वृत्तम् एतद्दर्शनार्थं लोका निर्गत्य यीशोः समीपं ययुः, तं मानुषं त्यक्तभूतं परिहितवस्त्रं स्वस्थमानुषवद् यीशोश्चरणसन्निधौ सूपविशन्तं विलोक्य बिभ्युः।


कश्चिद् अपवित्रो भूतः प्रत्युदितवान्, यीशुं जानामि पौलञ्च परिचिनोमि किन्तु के यूयं?


सा वाग् इफिषनगरनिवासिनसं सर्व्वेषां यिहूदीयानां भिन्नदेशीयानां लोकानाञ्च श्रवोगोचरीभूता; ततः सर्व्वे भयं गताः प्रभो र्यीशो र्नाम्नो यशो ऽवर्द्धत।


ततो गमनागमने कुर्व्वन् उल्लम्फन् ईश्वरं धन्यं वदन् ताभ्यां सार्द्धं मन्दिरं प्राविशत्।


तेभ्यः स्वाधीनतां प्रतिज्ञाय स्वयं विनाश्यताया दासा भवन्ति, यतः, यो येनैव पराजिग्ये स जातस्तस्य किङ्करः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos