Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 19:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 तदा देशाटनकारिणः कियन्तो यिहूदीया भूतापसारिणो भूतग्रस्तनोकानां सन्निधौ प्रभे र्यीशो र्नाम जप्त्वा वाक्यमिदम् अवदन्, यस्य कथां पौलः प्रचारयति तस्य यीशो र्नाम्ना युष्मान् आज्ञापयामः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তদা দেশাটনকাৰিণঃ কিযন্তো যিহূদীযা ভূতাপসাৰিণো ভূতগ্ৰস্তনোকানাং সন্নিধৌ প্ৰভে ৰ্যীশো ৰ্নাম জপ্ত্ৱা ৱাক্যমিদম্ অৱদন্, যস্য কথাং পৌলঃ প্ৰচাৰযতি তস্য যীশো ৰ্নাম্না যুষ্মান্ আজ্ঞাপযামঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তদা দেশাটনকারিণঃ কিযন্তো যিহূদীযা ভূতাপসারিণো ভূতগ্রস্তনোকানাং সন্নিধৌ প্রভে র্যীশো র্নাম জপ্ত্ৱা ৱাক্যমিদম্ অৱদন্, যস্য কথাং পৌলঃ প্রচারযতি তস্য যীশো র্নাম্না যুষ্মান্ আজ্ঞাপযামঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဒါ ဒေၑာဋနကာရိဏး ကိယန္တော ယိဟူဒီယာ ဘူတာပသာရိဏော ဘူတဂြသ္တနောကာနာံ သန္နိဓော် ပြဘေ ရျီၑော ရ္နာမ ဇပ္တွာ ဝါကျမိဒမ် အဝဒန်, ယသျ ကထာံ ပေါ်လး ပြစာရယတိ တသျ ယီၑော ရ္နာမ္နာ ယုၐ္မာန် အာဇ္ဉာပယာမး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tadA dEzATanakAriNaH kiyantO yihUdIyA bhUtApasAriNO bhUtagrastanOkAnAM sannidhau prabhE ryIzO rnAma japtvA vAkyamidam avadan, yasya kathAM paulaH pracArayati tasya yIzO rnAmnA yuSmAn AjnjApayAmaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 તદા દેશાટનકારિણઃ કિયન્તો યિહૂદીયા ભૂતાપસારિણો ભૂતગ્રસ્તનોકાનાં સન્નિધૌ પ્રભે ર્યીશો ર્નામ જપ્ત્વા વાક્યમિદમ્ અવદન્, યસ્ય કથાં પૌલઃ પ્રચારયતિ તસ્ય યીશો ર્નામ્ના યુષ્માન્ આજ્ઞાપયામઃ|

Ver Capítulo Copiar




प्रेरिता 19:13
15 Referencias Cruzadas  

अहञ्च यदि बाल्सिबूबा भूतान् त्याजयामि, तर्हि युष्माकं सन्तानाः केन भूतान् त्याजयन्ति? तस्माद् युष्माकम् एतद्विचारयितारस्त एव भविष्यन्ति।


किन्तु यीशु र्मौनीभूय तस्यौ। ततो महायाजक उक्तवान्, त्वाम् अमरेश्वरनाम्ना शपयामि, त्वमीश्वरस्य पुत्रोऽभिषिक्तो भवसि नवेति वद।


हे सर्व्वोपरिस्थेश्वरपुत्र यीशो भवता सह मे कः सम्बन्धः? अहं त्वामीश्वरेण शापये मां मा यातय।


अथ योहन् तमब्रवीत् हे गुरो, अस्माकमननुगामिनम् एकं त्वान्नाम्ना भूतान् त्याजयन्तं वयं दृष्टवन्तः, अस्माकमपश्चाद्गामित्वाच्च तं न्यषेधाम।


यद्यहं बालसिबूबा भूतान् त्याजयामि तर्हि युष्माकं सन्तानाः केन त्याजयन्ति? तस्मात् तएव कथाया एतस्या विचारयितारो भविष्यन्ति।


अपरञ्च योहन् व्याजहार हे प्रभेा तव नाम्ना भूतान् त्याजयन्तं मानुषम् एकं दृष्टवन्तो वयं, किन्त्वस्माकम् अपश्चाद् गामित्वात् तं न्यषेधाम्। तदानीं यीशुरुवाच,


स्किवनाम्नो यिहूदीयानां प्रधानयाजकस्य सप्तभिः पुत्तैस्तथा कृते सति


अस्माभिरनाख्यापितोऽपरः कश्चिद् यीशु र्यदि केनचिद् आगन्तुकेनाख्याप्यते युष्माभिः प्रागलब्ध आत्मा वा यदि लभ्यते प्रागगृहीतः सुसंवादो वा यदि गृह्यते तर्हि मन्ये यूयं सम्यक् सहिष्यध्वे।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos