Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 18:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 स तस्मात् प्रस्थाय भजनभवनसमीपस्थस्य युस्तनाम्न ईश्वरभक्तस्य भिन्नदेशीयस्य निवेशनं प्राविशत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 স তস্মাৎ প্ৰস্থায ভজনভৱনসমীপস্থস্য যুস্তনাম্ন ঈশ্ৱৰভক্তস্য ভিন্নদেশীযস্য নিৱেশনং প্ৰাৱিশৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 স তস্মাৎ প্রস্থায ভজনভৱনসমীপস্থস্য যুস্তনাম্ন ঈশ্ৱরভক্তস্য ভিন্নদেশীযস্য নিৱেশনং প্রাৱিশৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 သ တသ္မာတ် ပြသ္ထာယ ဘဇနဘဝနသမီပသ္ထသျ ယုသ္တနာမ္န ဤၑွရဘက္တသျ ဘိန္နဒေၑီယသျ နိဝေၑနံ ပြာဝိၑတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 sa tasmAt prasthAya bhajanabhavanasamIpasthasya yustanAmna Izvarabhaktasya bhinnadEzIyasya nivEzanaM prAvizat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 સ તસ્માત્ પ્રસ્થાય ભજનભવનસમીપસ્થસ્ય યુસ્તનામ્ન ઈશ્વરભક્તસ્ય ભિન્નદેશીયસ્ય નિવેશનં પ્રાવિશત્|

Ver Capítulo Copiar




प्रेरिता 18:7
9 Referencias Cruzadas  

ईश्वरः पापिनां कथां न शृणोति किन्तु यो जनस्तस्मिन् भक्तिं कृत्वा तदिष्टक्रियां करोति तस्यैव कथां शृणोति एतद् वयं जानीमः।


स सपरिवारो भक्त ईश्वरपरायणश्चासीत्; लोकेभ्यो बहूनि दानादीनि दत्वा निरन्तरम् ईश्वरे प्रार्थयाञ्चक्रे।


ततस्ते प्रत्यवदन् कर्णीलियनामा शुद्धसत्त्व ईश्वरपरायणो यिहूदीयदेशस्थानां सर्व्वेषां सन्निधौ सुख्यात्यापन्न एकः सेनापति र्निजगृहं त्वामाहूय नेतुं त्वत्तः कथा श्रोतुञ्च पवित्रदूतेन समादिष्टः।


यिहूदीयभजनभवनान् निर्गतयोस्तयो र्भिन्नदेशीयै र्वक्ष्यमाणा प्रार्थना कृता, आगामिनि विश्रामवारेऽपि कथेयम् अस्मान् प्रति प्रचारिता भवत्विति।


सभाया भङ्गे सति बहवो यिहूदीयलोका यिहूदीयमतग्राहिणो भक्तलोकाश्च बर्णब्बापौलयोः पश्चाद् आगच्छन्, तेन तौ तैः सह नानाकथाः कथयित्वेश्वरानुग्रहाश्रये स्थातुं तान् प्रावर्त्तयतां।


किन्तु यिहूदीया नगरस्य प्रधानपुरुषान् सम्मान्याः कथिपया भक्ता योषितश्च कुप्रवृत्तिं ग्राहयित्वा पौलबर्णब्बौ ताडयित्वा तस्मात् प्रदेशाद् दूरीकृतवन्तः।


ततः थुयातीरानगरीया धूषराम्बरविक्रायिणी लुदियानामिका या ईश्वरसेविका योषित् श्रोत्रीणां मध्य आसीत् तया पौलोक्तवाक्यानि यद् गृह्यन्ते तदर्थं प्रभुस्तस्या मनोद्वारं मुक्तवान्।


तस्मात् तेषां कतिपयजना अन्यदेशीया बहवो भक्तलोका बह्यः प्रधाननार्य्यश्च विश्वस्य पौलसीलयोः पश्चाद्गामिनो जाताः।


केवलमेत ईश्वरराज्ये मम सान्त्वनाजनकाः सहकारिणोऽभवन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos