Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 18:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 किन्तु ते ऽतीव विरोधं विधाय पाषण्डीयकथां कथितवन्तस्ततः पौलो वस्त्रं धुन्वन् एतां कथां कथितवान्, युष्माकं शोणितपातापराधो युष्मान् प्रत्येव भवतु, तेनाहं निरपराधो ऽद्यारभ्य भिन्नदेशीयानां समीपं यामि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্তু তে ঽতীৱ ৱিৰোধং ৱিধায পাষণ্ডীযকথাং কথিতৱন্তস্ততঃ পৌলো ৱস্ত্ৰং ধুন্ৱন্ এতাং কথাং কথিতৱান্, যুষ্মাকং শোণিতপাতাপৰাধো যুষ্মান্ প্ৰত্যেৱ ভৱতু, তেনাহং নিৰপৰাধো ঽদ্যাৰভ্য ভিন্নদেশীযানাং সমীপং যামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্তু তে ঽতীৱ ৱিরোধং ৱিধায পাষণ্ডীযকথাং কথিতৱন্তস্ততঃ পৌলো ৱস্ত্রং ধুন্ৱন্ এতাং কথাং কথিতৱান্, যুষ্মাকং শোণিতপাতাপরাধো যুষ্মান্ প্রত্যেৱ ভৱতু, তেনাহং নিরপরাধো ঽদ্যারভ্য ভিন্নদেশীযানাং সমীপং যামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တု တေ 'တီဝ ဝိရောဓံ ဝိဓာယ ပါၐဏ္ဍီယကထာံ ကထိတဝန္တသ္တတး ပေါ်လော ဝသ္တြံ ဓုနွန် ဧတာံ ကထာံ ကထိတဝါန်, ယုၐ္မာကံ ၑောဏိတပါတာပရာဓော ယုၐ္မာန် ပြတျေဝ ဘဝတု, တေနာဟံ နိရပရာဓော 'ဒျာရဘျ ဘိန္နဒေၑီယာနာံ သမီပံ ယာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintu tE 'tIva virOdhaM vidhAya pASaNPIyakathAM kathitavantastataH paulO vastraM dhunvan EtAM kathAM kathitavAn, yuSmAkaM zONitapAtAparAdhO yuSmAn pratyEva bhavatu, tEnAhaM niraparAdhO 'dyArabhya bhinnadEzIyAnAM samIpaM yAmi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 કિન્તુ તે ઽતીવ વિરોધં વિધાય પાષણ્ડીયકથાં કથિતવન્તસ્તતઃ પૌલો વસ્ત્રં ધુન્વન્ એતાં કથાં કથિતવાન્, યુષ્માકં શોણિતપાતાપરાધો યુષ્માન્ પ્રત્યેવ ભવતુ, તેનાહં નિરપરાધો ઽદ્યારભ્ય ભિન્નદેશીયાનાં સમીપં યામિ|

Ver Capítulo Copiar




प्रेरिता 18:6
37 Referencias Cruzadas  

किन्तु ये जना युष्माकमातिथ्यं न विदधति युष्माकं कथाञ्च न शृण्वन्ति तेषां गेहात् पुराद्वा प्रस्थानकाले स्वपदूलीः पातयत।


ततस्ते प्रत्यवदन्, तान् कलुषिणो दारुणयातनाभिराहनिष्यति, ये च समयानुक्रमात् फलानि दास्यन्ति, तादृशेषु कृषीवलेषु क्षेत्रं समर्पयिष्यति।


तस्मादहं युष्मान् वदामि, युष्मत्त ईश्वरीयराज्यमपनीय फलोत्पादयित्रन्यजातये दायिष्यते।


तदा ते दासेया राजमार्गं गत्वा भद्रान् अभद्रान् वा यावतो जनान् ददृशुः, तावतएव संगृह्यानयन्; ततोऽभ्यागतमनुजै र्विवाहगृहम् अपूर्य्यत।


तदा सर्व्वाः प्रजाः प्रत्यवोचन्, तस्य शोणितपातापराधोऽस्माकम् अस्मत्सन्तानानाञ्चोपरि भवतु।


अन्यच्चाहं युष्मान् वदामि, बहवः पूर्व्वस्याः पश्चिमायाश्च दिश आगत्य इब्राहीमा इस्हाका याकूबा च साकम् मिलित्वा समुपवेक्ष्यन्ति;


तदन्यत् तद्विरुद्धं बहुनिन्दावाक्यं वक्तुमारेभिरे।


तत्र यदि कस्यचित् पुरस्य लोका युष्माकमातिथ्यं न कुर्व्वन्ति तर्हि तस्मान्नगराद् गमनकाले तेषां विरुद्धं साक्ष्यार्थं युष्माकं पदधूलीः सम्पातयत।


अतः कारणात् तौ निजपदधूलीस्तेषां प्रातिकूल्येन पातयित्वेेकनियं नगरं गतौ।


वारं वारं भजनभवनेषु तेभ्यो दण्डं प्रदत्तवान् बलात् तं धर्म्मं निन्दयितवांश्च पुनश्च तान् प्रति महाक्रोधाद् उन्मत्तः सन् विदेशीयनगराणि यावत् तान् ताडितवान्।


प्रथमतो दम्मेषक्नगरे ततो यिरूशालमि सर्व्वस्मिन् यिहूदीयदेशे अन्येषु देशेषु च येेन लोका मतिं परावर्त्त्य ईश्वरं प्रति परावर्त्तयन्ते, मनःपरावर्त्तनयोग्यानि कर्म्माणि च कुर्व्वन्ति तादृशम् उपदेशं प्रचारितवान्।


अत ईश्वराद् यत् परित्राणं तस्य वार्त्ता भिन्नदेशीयानां समीपं प्रेषिता तएव तां ग्रहीष्यन्तीति यूयं जानीत।


स किं केवलयिहूदिनाम् ईश्वरो भवति? भिन्नदेशिनाम् ईश्वरो न भवति? भिन्नदेशिनामपि भवति;


कस्यापि मूर्द्धि हस्तापर्णं त्वरया माकार्षीः। परपापानाञ्चांशी मा भव। स्वं शुचिं रक्ष।


तथा कृते यदीश्वरः सत्यमतस्य ज्ञानार्थं तेभ्यो मनःपरिवर्त्तनरूपं वरं दद्यात्,


यदि ख्रीष्टस्य नामहेतुना युष्माकं निन्दा भवति तर्हि यूयं धन्या यतो गौरवदायक ईश्वरस्यात्मा युष्मास्वधितिष्ठति तेषां मध्ये स निन्द्यते किन्तु युष्मन्मध्ये प्रशंस्यते।


यूयं तैः सह तस्मिन् सर्व्वनाशपङ्के मज्जितुं न धावथ, इत्यनेनाश्चर्य्यं विज्ञाय ते युष्मान् निन्दन्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos