Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 18:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 फलतो यीशुरभिषिक्तस्त्रातेति शास्त्रप्रमाणं दत्वा प्रकाशरूपेण प्रतिपन्नं कृत्वा यिहूदीयान् निरुत्तरान् कृतवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ফলতো যীশুৰভিষিক্তস্ত্ৰাতেতি শাস্ত্ৰপ্ৰমাণং দৎৱা প্ৰকাশৰূপেণ প্ৰতিপন্নং কৃৎৱা যিহূদীযান্ নিৰুত্তৰান্ কৃতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ফলতো যীশুরভিষিক্তস্ত্রাতেতি শাস্ত্রপ্রমাণং দৎৱা প্রকাশরূপেণ প্রতিপন্নং কৃৎৱা যিহূদীযান্ নিরুত্তরান্ কৃতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ဖလတော ယီၑုရဘိၐိက္တသ္တြာတေတိ ၑာသ္တြပြမာဏံ ဒတွာ ပြကာၑရူပေဏ ပြတိပန္နံ ကၖတွာ ယိဟူဒီယာန် နိရုတ္တရာန် ကၖတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 phalatO yIzurabhiSiktastrAtEti zAstrapramANaM datvA prakAzarUpENa pratipannaM kRtvA yihUdIyAn niruttarAn kRtavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 ફલતો યીશુરભિષિક્તસ્ત્રાતેતિ શાસ્ત્રપ્રમાણં દત્વા પ્રકાશરૂપેણ પ્રતિપન્નં કૃત્વા યિહૂદીયાન્ નિરુત્તરાન્ કૃતવાન્|

Ver Capítulo Copiar




प्रेरिता 18:28
12 Referencias Cruzadas  

अथ बालकः शरीरेण बुद्ध्या च वर्द्धितुमारेभे; अपरञ्च स इस्रायेलो वंशीयलोकानां समीपे यावन्न प्रकटीभूतस्तास्तावत् प्रान्तरे न्यवसत्।


ततः स मूसाग्रन्थमारभ्य सर्व्वभविष्यद्वादिनां सर्व्वशास्त्रे स्वस्मिन् लिखिताख्यानाभिप्रायं बोधयामास।


कथयामास च मूसाव्यवस्थायां भविष्यद्वादिनां ग्रन्थेषु गीतपुस्तके च मयि यानि सर्व्वाणि वचनानि लिखितानि तदनुरूपाणि घटिष्यन्ते युष्माभिः सार्द्धं स्थित्वाहं यदेतद्वाक्यम् अवदं तदिदानीं प्रत्यक्षमभूत्।


धर्म्मपुस्तकानि यूयम् आलोचयध्वं तै र्वाक्यैरनन्तायुः प्राप्स्याम इति यूयं बुध्यध्वे तद्धर्म्मपुस्तकानि मदर्थे प्रमाणं ददति।


फलतः ख्रीष्टेन दुःखभोगः कर्त्तव्यः श्मशानदुत्थानञ्च कर्त्तव्यं युष्माकं सन्निधौ यस्य यीशोः प्रस्तावं करोमि स ईश्वरेणाभिषिक्तः स एताः कथाः प्रकाश्य प्रमाणं दत्वा स्थिरीकृतवान्।


स शिक्षितप्रभुमार्गो मनसोद्योगी च सन् योहनो मज्जनमात्रं ज्ञात्वा यथार्थतया प्रभोः कथां कथयन् समुपादिशत्।


सीलतीमथिययो र्माकिदनियादेशात् समेतयोः सतोः पौल उत्तप्तमना भूत्वा यीशुरीश्वरेणाभिषिक्तो भवतीति प्रमाणं यिहूदीयानां समीपे प्रादात्।


ततः फिलिपस्तत्प्रकरणम् आरभ्य यीशोरुपाख्यानं तस्याग्रे प्रास्तौत्।


किन्तु शौलः क्रमश उत्साहवान् भूत्वा यीशुरीश्वरेणाभिषिक्तो जन एतस्मिन् प्रमाणं दत्वा दम्मेषक्-निवासियिहूदीयलोकान् निरुत्तरान् अकरोत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos