Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 18:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 ततः पौले प्रत्युत्तरं दातुम् उद्यते सति गाल्लिया यिहूदीयान् व्याहरत्, यदि कस्यचिद् अन्यायस्य वातिशयदुष्टताचरणस्य विचारोऽभविष्यत् तर्हि युष्माकं कथा मया सहनीयाभविष्यत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ততঃ পৌলে প্ৰত্যুত্তৰং দাতুম্ উদ্যতে সতি গাল্লিযা যিহূদীযান্ ৱ্যাহৰৎ, যদি কস্যচিদ্ অন্যাযস্য ৱাতিশযদুষ্টতাচৰণস্য ৱিচাৰোঽভৱিষ্যৎ তৰ্হি যুষ্মাকং কথা মযা সহনীযাভৱিষ্যৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ততঃ পৌলে প্রত্যুত্তরং দাতুম্ উদ্যতে সতি গাল্লিযা যিহূদীযান্ ৱ্যাহরৎ, যদি কস্যচিদ্ অন্যাযস্য ৱাতিশযদুষ্টতাচরণস্য ৱিচারোঽভৱিষ্যৎ তর্হি যুষ্মাকং কথা মযা সহনীযাভৱিষ্যৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တတး ပေါ်လေ ပြတျုတ္တရံ ဒါတုမ် ဥဒျတေ သတိ ဂါလ္လိယာ ယိဟူဒီယာန် ဝျာဟရတ်, ယဒိ ကသျစိဒ် အနျာယသျ ဝါတိၑယဒုၐ္ဋတာစရဏသျ ဝိစာရော'ဘဝိၐျတ် တရှိ ယုၐ္မာကံ ကထာ မယာ သဟနီယာဘဝိၐျတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tataH paulE pratyuttaraM dAtum udyatE sati gAlliyA yihUdIyAn vyAharat, yadi kasyacid anyAyasya vAtizayaduSTatAcaraNasya vicArO'bhaviSyat tarhi yuSmAkaM kathA mayA sahanIyAbhaviSyat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 તતઃ પૌલે પ્રત્યુત્તરં દાતુમ્ ઉદ્યતે સતિ ગાલ્લિયા યિહૂદીયાન્ વ્યાહરત્, યદિ કસ્યચિદ્ અન્યાયસ્ય વાતિશયદુષ્ટતાચરણસ્ય વિચારોઽભવિષ્યત્ તર્હિ યુષ્માકં કથા મયા સહનીયાભવિષ્યત્|

Ver Capítulo Copiar




प्रेरिता 18:14
17 Referencias Cruzadas  

तदानीं शिष्येषु तस्य समीपमागतेषु तेन तेभ्य एषा कथा कथ्याञ्चक्रे।


तदा स तमवादीत्, रे अविश्वासिनः सन्ताना युष्माभिः सह कति कालानहं स्थास्यामि? अपरान् कति कालान् वा व आचारान् सहिष्ये? तं मदासन्नमानयत।


हे नरकिन् धर्म्मद्वेषिन् कौटिल्यदुष्कर्म्मपरिपूर्ण, त्वं किं प्रभोः सत्यपथस्य विपर्य्ययकरणात् कदापि न निवर्त्तिष्यसे?


चत्वारिंशद्वत्सरान् यावच्च महाप्रान्तरे तेषां भरणं कृत्वा


तदा पौलोऽकथयत् अहं किलिकियादेशस्य तार्षनगरीयो यिहूदीयो, नाहं सामान्यनगरीयो मानवः; अतएव विनयेऽहं लाकानां समक्षं कथां कथयितुं मामनुजानीष्व।


कञ्चिदपराधं किञ्चन वधार्हं कर्म्म वा यद्यहम् अकरिष्यं तर्हि प्राणहननदण्डमपि भोक्तुम् उद्यतोऽभविष्यं, किन्तु ते मम समपवादं कुर्व्वन्ति स यदि कल्पितमात्रो भवति तर्हि तेषां करेषु मां समर्पयितुं कस्याप्यधिकारो नास्ति, कैसरस्य निकटे मम विचारो भवतु।


किन्तु श्रीयुक्तस्य समीपम् एतस्मिन् किं लेखनीयम् इत्यस्य कस्यचिन् निर्णयस्य न जातत्वाद् एतस्य विचारे सति यथाहं लेखितुं किञ्चन निश्चितं प्राप्नोमि तदर्थं युष्माकं समक्षं विशेषतो हे आग्रिप्पराज भवतः समक्षम् एतम् आनये।


शास्ता सदाचारिणां भयप्रदो नहि दुराचारिणामेव भयप्रदो भवति; त्वं किं तस्मान् निर्भयो भवितुम् इच्छसि? तर्हि सत्कर्म्माचर, तस्माद् यशो लप्स्यसे,


यूयं ममाज्ञानतां क्षणं यावत् सोढुम् अर्हथ, अतः सा युष्माभिः सह्यतां।


अस्माभिरनाख्यापितोऽपरः कश्चिद् यीशु र्यदि केनचिद् आगन्तुकेनाख्याप्यते युष्माभिः प्रागलब्ध आत्मा वा यदि लभ्यते प्रागगृहीतः सुसंवादो वा यदि गृह्यते तर्हि मन्ये यूयं सम्यक् सहिष्यध्वे।


स चाज्ञानां भ्रान्तानाञ्च लोकानां दुःखेन दुःखी भवितुं शक्नोति, यतो हेतोः स स्वयमपि दौर्ब्बल्यवेष्टितो भवति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos