Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 17:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 एष यासोन् आतिथ्यं कृत्वा तान् गृहीतवान्। यीशुनामक एको राजस्तीति कथयन्तस्ते कैसरस्याज्ञाविरुद्धं कर्म्म कुर्व्वति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 এষ যাসোন্ আতিথ্যং কৃৎৱা তান্ গৃহীতৱান্| যীশুনামক একো ৰাজস্তীতি কথযন্তস্তে কৈসৰস্যাজ্ঞাৱিৰুদ্ধং কৰ্ম্ম কুৰ্ৱ্ৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 এষ যাসোন্ আতিথ্যং কৃৎৱা তান্ গৃহীতৱান্| যীশুনামক একো রাজস্তীতি কথযন্তস্তে কৈসরস্যাজ্ঞাৱিরুদ্ধং কর্ম্ম কুর্ৱ্ৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဧၐ ယာသောန် အာတိထျံ ကၖတွာ တာန် ဂၖဟီတဝါန်၊ ယီၑုနာမက ဧကော ရာဇသ္တီတိ ကထယန္တသ္တေ ကဲသရသျာဇ္ဉာဝိရုဒ္ဓံ ကရ္မ္မ ကုရွွတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 ESa yAsOn AtithyaM kRtvA tAn gRhItavAn| yIzunAmaka EkO rAjastIti kathayantastE kaisarasyAjnjAviruddhaM karmma kurvvati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 એષ યાસોન્ આતિથ્યં કૃત્વા તાન્ ગૃહીતવાન્| યીશુનામક એકો રાજસ્તીતિ કથયન્તસ્તે કૈસરસ્યાજ્ઞાવિરુદ્ધં કર્મ્મ કુર્વ્વતિ|

Ver Capítulo Copiar




प्रेरिता 17:7
12 Referencias Cruzadas  

ततः परं ते गच्छन्त एकं ग्रामं प्रविविशुः; तदा मर्थानामा स्त्री स्वगृहे तस्यातिथ्यं चकार।


स्वमभिषिक्तं राजानं वदन्तं कैमरराजाय करदानं निषेधन्तं राज्यविपर्य्ययं कुर्त्तुं प्रवर्त्तमानम् एन प्राप्ता वयं।


तदारभ्य पीलातस्तं मोचयितुं चेष्टितवान् किन्तु यिहूदीया रुवन्तो व्याहरन् यदीमं मानवं त्यजसि तर्हि त्वं कैसरस्य मित्रं न भवसि, यो जनः स्वं राजानं वक्ति सएव कैमरस्य विरुद्धां कथां कथयति।


इमे यिहूदीयलोकाः सन्तोपि तदेव शिक्षयित्वा नगरेऽस्माकम् अतीव कलहं कुर्व्वन्ति,


किन्तु विश्वासहीना यिहूदीयलोका ईर्ष्यया परिपूर्णाः सन्तो हटट्स्य कतिनयलम्पटलोकान् सङ्गिनः कृत्वा जनतया नगरमध्ये महाकलहं कृत्वा यासोनो गृहम् आक्रम्य प्रेरितान् धृत्वा लोकनिवहस्य समीपम् आनेतुं चेष्टितवन्तः।


तेषां कथामिमां श्रुत्वा लोकनिवहो नगराधिपतयश्च समुद्विग्ना अभवन्।


तद्वद् या राहब्नामिका वाराङ्गना चारान् अनुगृह्यापरेण मार्गेण विससर्ज सापि किं कर्म्मभ्यो न सपुण्यीकृता?


इत्थं निर्ब्बोधमानुषाणाम् अज्ञानत्वं यत् सदाचारिभि र्युष्माभि र्निरुत्तरीक्रियते तद् ईश्वरस्याभिमतं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos