Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 17:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 फलतः ख्रीष्टेन दुःखभोगः कर्त्तव्यः श्मशानदुत्थानञ्च कर्त्तव्यं युष्माकं सन्निधौ यस्य यीशोः प्रस्तावं करोमि स ईश्वरेणाभिषिक्तः स एताः कथाः प्रकाश्य प्रमाणं दत्वा स्थिरीकृतवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ফলতঃ খ্ৰীষ্টেন দুঃখভোগঃ কৰ্ত্তৱ্যঃ শ্মশানদুত্থানঞ্চ কৰ্ত্তৱ্যং যুষ্মাকং সন্নিধৌ যস্য যীশোঃ প্ৰস্তাৱং কৰোমি স ঈশ্ৱৰেণাভিষিক্তঃ স এতাঃ কথাঃ প্ৰকাশ্য প্ৰমাণং দৎৱা স্থিৰীকৃতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ফলতঃ খ্রীষ্টেন দুঃখভোগঃ কর্ত্তৱ্যঃ শ্মশানদুত্থানঞ্চ কর্ত্তৱ্যং যুষ্মাকং সন্নিধৌ যস্য যীশোঃ প্রস্তাৱং করোমি স ঈশ্ৱরেণাভিষিক্তঃ স এতাঃ কথাঃ প্রকাশ্য প্রমাণং দৎৱা স্থিরীকৃতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဖလတး ခြီၐ္ဋေန ဒုးခဘောဂး ကရ္တ္တဝျး ၑ္မၑာနဒုတ္ထာနဉ္စ ကရ္တ္တဝျံ ယုၐ္မာကံ သန္နိဓော် ယသျ ယီၑေား ပြသ္တာဝံ ကရောမိ သ ဤၑွရေဏာဘိၐိက္တး သ ဧတား ကထား ပြကာၑျ ပြမာဏံ ဒတွာ သ္ထိရီကၖတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 phalataH khrISTEna duHkhabhOgaH karttavyaH zmazAnadutthAnanjca karttavyaM yuSmAkaM sannidhau yasya yIzOH prastAvaM karOmi sa IzvarENAbhiSiktaH sa EtAH kathAH prakAzya pramANaM datvA sthirIkRtavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 ફલતઃ ખ્રીષ્ટેન દુઃખભોગઃ કર્ત્તવ્યઃ શ્મશાનદુત્થાનઞ્ચ કર્ત્તવ્યં યુષ્માકં સન્નિધૌ યસ્ય યીશોઃ પ્રસ્તાવં કરોમિ સ ઈશ્વરેણાભિષિક્તઃ સ એતાઃ કથાઃ પ્રકાશ્ય પ્રમાણં દત્વા સ્થિરીકૃતવાન્|

Ver Capítulo Copiar




प्रेरिता 17:3
16 Referencias Cruzadas  

ततस्तौ मिथोभिधातुम् आरब्धवन्तौ गमनकाले यदा कथामकथयत् शास्त्रार्थञ्चबोधयत् तदावयो र्बुद्धिः किं न प्राज्वलत्?


कथयामास च मूसाव्यवस्थायां भविष्यद्वादिनां ग्रन्थेषु गीतपुस्तके च मयि यानि सर्व्वाणि वचनानि लिखितानि तदनुरूपाणि घटिष्यन्ते युष्माभिः सार्द्धं स्थित्वाहं यदेतद्वाक्यम् अवदं तदिदानीं प्रत्यक्षमभूत्।


ख्रीष्टेनेत्थं मृतियातना भोक्तव्या तृतीयदिने च श्मशानादुत्थातव्यञ्चेति लिपिरस्ति;


यतः श्मशानात् स उत्थापयितव्य एतस्य धर्म्मपुस्तकवचनस्य भावं ते तदा वोद्धुं नाशन्कुवन्।


अनन्तरं तेषां सभां कृत्वा इत्याज्ञापयत्, यूयं यिरूशालमोऽन्यत्र गमनमकृत्वा यस्तिन् पित्राङ्गीकृते मम वदनात् कथा अशृणुत तत्प्राप्तिम् अपेक्ष्य तिष्ठत।


फलतो यीशुरभिषिक्तस्त्रातेति शास्त्रप्रमाणं दत्वा प्रकाशरूपेण प्रतिपन्नं कृत्वा यिहूदीयान् निरुत्तरान् कृतवान्।


सीलतीमथिययो र्माकिदनियादेशात् समेतयोः सतोः पौल उत्तप्तमना भूत्वा यीशुरीश्वरेणाभिषिक्तो भवतीति प्रमाणं यिहूदीयानां समीपे प्रादात्।


किन्त्वीश्वरः ख्रीष्टस्य दुःखभोगे भविष्यद्वादिनां मुखेभ्यो यां यां कथां पूर्व्वमकथयत् ताः कथा इत्थं सिद्धा अकरोत्।


किन्तु शौलः क्रमश उत्साहवान् भूत्वा यीशुरीश्वरेणाभिषिक्तो जन एतस्मिन् प्रमाणं दत्वा दम्मेषक्-निवासियिहूदीयलोकान् निरुत्तरान् अकरोत्।


हे निर्ब्बोधा गालातिलोकाः, युष्माकं मध्ये क्रुशे हत इव यीशुः ख्रीष्टो युष्माकं समक्षं प्रकाशित आसीत् अतो यूयं यथा सत्यं वाक्यं न गृह्लीथ तथा केनामुह्यत?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos