Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 17:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 स एव सर्व्वेभ्यो जीवनं प्राणान् सर्व्वसामग्रीश्च प्रददाति; अतएव स कस्याश्चित् सामग्य्रा अभावहेतो र्मनुष्याणां हस्तैः सेवितो भवतीति न।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 স এৱ সৰ্ৱ্ৱেভ্যো জীৱনং প্ৰাণান্ সৰ্ৱ্ৱসামগ্ৰীশ্চ প্ৰদদাতি; অতএৱ স কস্যাশ্চিৎ সামগ্য্ৰা অভাৱহেতো ৰ্মনুষ্যাণাং হস্তৈঃ সেৱিতো ভৱতীতি ন|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 স এৱ সর্ৱ্ৱেভ্যো জীৱনং প্রাণান্ সর্ৱ্ৱসামগ্রীশ্চ প্রদদাতি; অতএৱ স কস্যাশ্চিৎ সামগ্য্রা অভাৱহেতো র্মনুষ্যাণাং হস্তৈঃ সেৱিতো ভৱতীতি ন|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 သ ဧဝ သရွွေဘျော ဇီဝနံ ပြာဏာန် သရွွသာမဂြီၑ္စ ပြဒဒါတိ; အတဧဝ သ ကသျာၑ္စိတ် သာမဂျြာ အဘာဝဟေတော ရ္မနုၐျာဏာံ ဟသ္တဲး သေဝိတော ဘဝတီတိ န၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 sa Eva sarvvEbhyO jIvanaM prANAn sarvvasAmagrIzca pradadAti; ataEva sa kasyAzcit sAmagyrA abhAvahEtO rmanuSyANAM hastaiH sEvitO bhavatIti na|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 સ એવ સર્વ્વેભ્યો જીવનં પ્રાણાન્ સર્વ્વસામગ્રીશ્ચ પ્રદદાતિ; અતએવ સ કસ્યાશ્ચિત્ સામગ્ય્રા અભાવહેતો ર્મનુષ્યાણાં હસ્તૈઃ સેવિતો ભવતીતિ ન|

Ver Capítulo Copiar




प्रेरिता 17:25
25 Referencias Cruzadas  

तत्र यः सतामसताञ्चोपरि प्रभाकरम् उदाययति, तथा धार्म्मिकानामधार्म्मिकानाञ्चोपरि नीरं वर्षयति तादृशो यो युष्माकं स्वर्गस्थः पिता, यूयं तस्यैव सन्ताना भविष्यथ।


अतो यूयं यात्वा वचनस्यास्यार्थं शिक्षध्वम्, दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि।यतोऽहं धार्म्मिकान् आह्वातुं नागतोऽस्मि किन्तु मनः परिवर्त्तयितुं पापिन आह्वातुम् आगतोऽस्मि।


तथापि आकाशात् तोयवर्षणेन नानाप्रकारशस्योत्पत्या च युष्माकं हितैषी सन् भक्ष्यैराननदेन च युष्माकम् अन्तःकरणानि तर्पयन् तानि दानानि निजसाक्षिस्वरूपाणि स्थपितवान्।


किन्तु सोऽस्माकं कस्माच्चिदपि दूरे तिष्ठतीति नहि, वयं तेन निश्वसनप्रश्वसनगमनागमनप्राणधारणानि कुर्म्मः, पुुनश्च युष्माकमेव कतिपयाः कवयः कथयन्ति ‘तस्य वंशा वयं स्मो हि’ इति।


को वा तस्योपकारी भृत्वा तत्कृते तेन प्रत्युपकर्त्तव्यः?


इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos