Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 17:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 पौलोऽरेयपागस्य मध्ये तिष्ठन् एतां कथां प्रचारितवान्, हे आथीनीयलोका यूयं सर्व्वथा देवपूजायाम् आसक्ता इत्यह प्रत्यक्षं पश्यामि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 পৌলোঽৰেযপাগস্য মধ্যে তিষ্ঠন্ এতাং কথাং প্ৰচাৰিতৱান্, হে আথীনীযলোকা যূযং সৰ্ৱ্ৱথা দেৱপূজাযাম্ আসক্তা ইত্যহ প্ৰত্যক্ষং পশ্যামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 পৌলোঽরেযপাগস্য মধ্যে তিষ্ঠন্ এতাং কথাং প্রচারিতৱান্, হে আথীনীযলোকা যূযং সর্ৱ্ৱথা দেৱপূজাযাম্ আসক্তা ইত্যহ প্রত্যক্ষং পশ্যামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ပေါ်လော'ရေယပါဂသျ မဓျေ တိၐ္ဌန် ဧတာံ ကထာံ ပြစာရိတဝါန်, ဟေ အာထီနီယလောကာ ယူယံ သရွွထာ ဒေဝပူဇာယာမ် အာသက္တာ ဣတျဟ ပြတျက္ၐံ ပၑျာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 paulO'rEyapAgasya madhyE tiSThan EtAM kathAM pracAritavAn, hE AthInIyalOkA yUyaM sarvvathA dEvapUjAyAm AsaktA ityaha pratyakSaM pazyAmi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 પૌલોઽરેયપાગસ્ય મધ્યે તિષ્ઠન્ એતાં કથાં પ્રચારિતવાન્, હે આથીનીયલોકા યૂયં સર્વ્વથા દેવપૂજાયામ્ આસક્તા ઇત્યહ પ્રત્યક્ષં પશ્યામિ|

Ver Capítulo Copiar




प्रेरिता 17:22
8 Referencias Cruzadas  

ततः परं पौलस्य मार्गदर्शकास्तम् आथीनीनगर उपस्थापयन् पश्चाद् युवां तूर्णम् एतत् स्थानं आगमिष्यथः सीलतीमथियौ प्रतीमाम् आज्ञां प्राप्य ते प्रत्यागताः।


पौल आथीनीनगरे तावपेक्ष्य तिष्ठन् तन्नगरं प्रतिमाभिः परिपूर्णं दृष्ट्वा सन्तप्तहृदयो ऽभवत्।


ते तम् अरेयपागनाम विचारस्थानम् आनीय प्रावोचन् इदं यन्नवीनं मतं त्वं प्राचीकश इदं कीदृशं एतद् अस्मान् श्रावय;


तथापि केचिल्लोकास्तेन सार्द्धं मिलित्वा व्यश्वसन् तेषां मध्ये ऽरेयपागीयदियनुसियो दामारीनामा काचिन्नारी कियन्तो नराश्चासन्।


ततो नगराधिपतिस्तान् स्थिरान् कृत्वा कथितवान् हे इफिषायाः सर्व्वे लोका आकर्णयत, अर्तिमीमहादेव्या महादेवात् पतितायास्तत्प्रतिमायाश्च पूजनम इफिषनगरस्थाः सर्व्वे लोकाः कुर्व्वन्ति, एतत् के न जानन्ति?


स्वेषां मते तथा पौलो यं सजीवं वदति तस्मिन् यीशुनामनि मृतजने च तस्य विरुद्धं कथितवन्तः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos