Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 17:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 ततः परं पौलस्य मार्गदर्शकास्तम् आथीनीनगर उपस्थापयन् पश्चाद् युवां तूर्णम् एतत् स्थानं आगमिष्यथः सीलतीमथियौ प्रतीमाम् आज्ञां प्राप्य ते प्रत्यागताः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততঃ পৰং পৌলস্য মাৰ্গদৰ্শকাস্তম্ আথীনীনগৰ উপস্থাপযন্ পশ্চাদ্ যুৱাং তূৰ্ণম্ এতৎ স্থানং আগমিষ্যথঃ সীলতীমথিযৌ প্ৰতীমাম্ আজ্ঞাং প্ৰাপ্য তে প্ৰত্যাগতাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততঃ পরং পৌলস্য মার্গদর্শকাস্তম্ আথীনীনগর উপস্থাপযন্ পশ্চাদ্ যুৱাং তূর্ণম্ এতৎ স্থানং আগমিষ্যথঃ সীলতীমথিযৌ প্রতীমাম্ আজ্ঞাং প্রাপ্য তে প্রত্যাগতাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတး ပရံ ပေါ်လသျ မာရ္ဂဒရ္ၑကာသ္တမ် အာထီနီနဂရ ဥပသ္ထာပယန် ပၑ္စာဒ် ယုဝါံ တူရ္ဏမ် ဧတတ် သ္ထာနံ အာဂမိၐျထး သီလတီမထိယော် ပြတီမာမ် အာဇ္ဉာံ ပြာပျ တေ ပြတျာဂတား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tataH paraM paulasya mArgadarzakAstam AthInInagara upasthApayan pazcAd yuvAM tUrNam Etat sthAnaM AgamiSyathaH sIlatImathiyau pratImAm AjnjAM prApya tE pratyAgatAH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તતઃ પરં પૌલસ્ય માર્ગદર્શકાસ્તમ્ આથીનીનગર ઉપસ્થાપયન્ પશ્ચાદ્ યુવાં તૂર્ણમ્ એતત્ સ્થાનં આગમિષ્યથઃ સીલતીમથિયૌ પ્રતીમામ્ આજ્ઞાં પ્રાપ્ય તે પ્રત્યાગતાઃ|

Ver Capítulo Copiar




प्रेरिता 17:15
11 Referencias Cruzadas  

ते मण्डल्या प्रेरिताः सन्तः फैणीकीशोमिरोन्देशाभ्यां गत्वा भिन्नदेशीयानां मनःपरिवर्त्तनस्य वार्त्तया भ्रातृणां परमाह्लादम् अजनयन्।


अतएव तस्मात् स्थानात् समुद्रेण यान्तीति दर्शयित्वा भ्रातरः क्षिप्रं पौलं प्राहिण्वन् किन्तु सीलतीमथियौ तत्र स्थितवन्तौ।


पौल आथीनीनगरे तावपेक्ष्य तिष्ठन् तन्नगरं प्रतिमाभिः परिपूर्णं दृष्ट्वा सन्तप्तहृदयो ऽभवत्।


तदाथीनीनिवासिनस्तन्नगरप्रवासिनश्च केवलं कस्याश्चन नवीनकथायाः श्रवणेन प्रचारणेन च कालम् अयापयन्।


पौलोऽरेयपागस्य मध्ये तिष्ठन् एतां कथां प्रचारितवान्, हे आथीनीयलोका यूयं सर्व्वथा देवपूजायाम् आसक्ता इत्यह प्रत्यक्षं पश्यामि।


तद्घटनातः परं पौल आथीनीनगराद् यात्रां कृत्वा करिन्थनगरम् आगच्छत्।


सीलतीमथिययो र्माकिदनियादेशात् समेतयोः सतोः पौल उत्तप्तमना भूत्वा यीशुरीश्वरेणाभिषिक्तो भवतीति प्रमाणं यिहूदीयानां समीपे प्रादात्।


अतोऽहं यदा सन्देहं पुनः सोढुं नाशक्नुवं तदानीम् आथीनीनगर एकाकी स्थातुं निश्चित्य


यदाहम् आर्त्तिमां तुखिकं वा तव समीपं प्रेषयिष्यामि तदा त्वं नीकपलौ मम समीपम् आगन्तुं यतस्व यतस्तत्रैवाहं शीतकालं यापयितुं मतिम् अकार्षं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos