Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 16:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 तस्मात् ते मुसियादेशं परित्यज्य त्रोयानगरं गत्वा समुपस्थिताः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তস্মাৎ তে মুসিযাদেশং পৰিত্যজ্য ত্ৰোযানগৰং গৎৱা সমুপস্থিতাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তস্মাৎ তে মুসিযাদেশং পরিত্যজ্য ত্রোযানগরং গৎৱা সমুপস্থিতাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တသ္မာတ် တေ မုသိယာဒေၑံ ပရိတျဇျ တြောယာနဂရံ ဂတွာ သမုပသ္ထိတား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tasmAt tE musiyAdEzaM parityajya trOyAnagaraM gatvA samupasthitAH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તસ્માત્ તે મુસિયાદેશં પરિત્યજ્ય ત્રોયાનગરં ગત્વા સમુપસ્થિતાઃ|

Ver Capítulo Copiar




प्रेरिता 16:8
6 Referencias Cruzadas  

ततः परं वयं त्रोयानगराद् प्रस्थाय ऋजुमार्गेण सामथ्राकियोपद्वीपेन गत्वा परेऽहनि नियापलिनगर उपस्थिताः।


तथा मुसियादेश उपस्थाय बिथुनियां गन्तुं तैरुद्योगे कृते आत्मा तान् नान्वमन्यत।


एते सर्व्वे ऽग्रसराः सन्तो ऽस्मान् अपेक्ष्य त्रोयानगरे स्थितवन्तः।


किण्वशून्यपूपोत्सवदिने च गते सति वयं फिलिपीनगरात् तोयपथेन गत्वा पञ्चभि र्दिनैस्त्रोयानगरम् उपस्थाय तत्र सप्तदिनान्यवातिष्ठाम।


अपरञ्च ख्रीष्टस्य सुसंवादघोषणार्थं मयि त्रोयानगरमागते प्रभोः कर्म्मणे च मदर्थं द्वारे मुक्ते


यद् आच्छादनवस्त्रं त्रोयानगरे कार्पस्य सन्निधौ मया निक्षिप्तं त्वमागमनसमये तत् पुस्तकानि च विशेषतश्चर्म्मग्रन्थान् आनय।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos